________________
पुण्डरीक
8 देवो भुवनभानु तमथाऽऽह स्मेरलोचनः । वत्स ! द्वादशवर्षेभ्यस्त्याज्यं राज्यं त्वया ध्रुवम् ॥४९०॥ ॥२४२॥ तयेत्यथ कुमारेण प्रोक्ते भुवनभानुना । दिवं विद्योतयन् देवो महसा सहसाऽगमत् ४९१॥
सर्गः-६ ( भीमविहार.-) पितुः पुण्याय वैडूर्य-मयीं मूर्ति जिनेशितुः । नव्ये भीमविहारेऽसौ न्यधाद् भुवनभानुराद !
मित्रं दिवाकरविप्रमसौ भुवनभानुराट् । पूजाधिकारिणं तत्र चक्रे वक्रेतराशयः ॥४९३॥ ४ अथो वसुमती शासन्नसो वसुमतीपतिः । आत्मानं सुमतीकुर्वश्चक्रे वसुमतीः प्रजाः ॥४९४॥ ( कर्पूरमतरी गर्भधारणम्-) अथ स्वल्परजोभावा राजयोग्यमुपेयुषी । कर्पूरमञ्जरी गर्भ सत्त्वं प्रकृतिवद् दधौ । राज्ञी सैवायदा राज्ञा सौधमूनि निषेदुषी । दर्श दर्श रविविम्ब रुदन्ती ददृशे भृशम् ॥४९६॥
(कर्पूरमजा दोहदः-) पार्थिवोऽपि पुरोभूय प्रोचे प्रेमपरः प्रियाम् । अयि ! ते दयिते ! चित्ते विद्यते दुःखमद्य किम् ? ॥४९७॥ ४ अथाऽसौ प्राह मन्दाक्षं मन्दाक्षरमदो वचः । जिन भानुविमानस्थं नन्तुं मोहो हृदः प्रियः ॥४९८॥ राजा भुवन भानुः स स्पष्टमाचष्ट तुष्टहत् । रम्यामेनां स्पृहां देवि! पूरयिष्यामि ते ध्रुवम् ॥४९९॥ मा ताम्य भामिनि ! तत इत्युदित्वा धराधवः । स्वदकूलाचलेनैव निर्ममार्ज प्रियामुखम् ॥५००॥ प्रियां प्रेमामृतप्रीतामेवं क्रत्वा नरेश्वरः। धरणेन्द्रदत्ते पदयोः पादुके अथ पर्यघात् ॥२०॥ धरणेन्द्रप्रदत्तं च शीता-ऽऽतपनिवारणम् । परिधाय वस्त्रयुग्मं हुंकारमकरोन्नृपः ॥५०२॥
(भुवनभानुर्भानुविमानं प्रविवेश-) अक्लातरताप-वाताभ्यां सद्य आस्कन्ध रोदसीम् । पादुकाभावतो भानु-विमानद्वारमीयिवान् ॥२०३।। धनयुताः।
॥२४२
OOOOOOWNLOOOOOOOwoooooo
2200000000000000000000000000000000000000000000000
SHOOOOOOOOO
Jain Educatiemahonal
For Private & Personal Use Only
Cothelibrary.org