SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. ॥२५॥ OORONOOOOOOOOOOOOOOOO000000000000000000000 पूर्वजन्म विमलाभिधवध्वा देवदत्ततनयस्य च सर्वम् । त्वं शृणु स्थिरमना व्यवहारिन् ! पाप-पुण्यफलनिश्चयनाय ॥१९॥ सर्गः-७ ( शङ्खपुरम्, महसेनः, वसुमित्रः, कीर्तिमती-) भो! विदेहभुवि शङ्खपुरे प्राग भूपतिः समभवद् महसेनः। निर्धनो वणिगभूद् वसुमित्रः कीर्तिमत्यजनि तस्य कलत्रम् ॥२०॥ ( विमलबुद्धि-सुबुद्धी पुत्र-- तत्सुतौ विमलवुद्धि-सुवुद्धी तिष्ठतो निजवधूद्वययुक्तौ । निर्धनावतिधनाध्यवसायं सर्वदा विदधतावपि गाढम् ॥२१॥ (कीर्तिमतःस्वप्न:-) अन्यदाऽस्य वणिजोऽथ दरिद्रस्याऽपि धर्मनिरतस्य तु भार्या । हरितराजमधिरूपमपश्यद् वीतरागममलं निशि मुसा ॥२२॥ प्रातरुत्थितवती निजभर्तुः पार्श्वमेत्य किल कीर्तिमती सा। वक्ति यावदतिफुल्लविनेत्रा तावदाश्वजनि तु क्षतम ( स्वप्नपाठकः-) तन्निशम्य पुरतः क्षुतमेषा स्वप्नमेनमनिगद्य तदने। चारपुष्पफलपूरितपाणिः स्वप्नपाठकसमीपमियाय ॥२४॥ स्वप्नमेनमनया अभिहितं स स्वप्नविद् निगदति स्म विचार्य अङ्गजस्तव भविष्यति भूपःसर्वलोचनमदप्रदरूपः ४ स्वप्नपाठकममुं पुनरेषा श्रेष्ठिनी प्रमुदिताऽथ बभाषे । किं भियस्य पुरतो निगदन्त्या मे क्षुतं कथमभूत् कथयेति ॥ २६ ॥ 000000000000000reocomooooooooooooooo000000000 तम्-छीभ-लिंक। ४॥२५१॥ Jain Educa 12ntematonal For Private & Personal use only Holhinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy