________________
पुण्डरीक
चरित्रम्.
॥२५॥
OORONOOOOOOOOOOOOOOOO000000000000000000000
पूर्वजन्म विमलाभिधवध्वा देवदत्ततनयस्य च सर्वम् । त्वं शृणु स्थिरमना व्यवहारिन् ! पाप-पुण्यफलनिश्चयनाय ॥१९॥
सर्गः-७ ( शङ्खपुरम्, महसेनः, वसुमित्रः, कीर्तिमती-) भो! विदेहभुवि शङ्खपुरे प्राग भूपतिः समभवद् महसेनः।
निर्धनो वणिगभूद् वसुमित्रः कीर्तिमत्यजनि तस्य कलत्रम् ॥२०॥ ( विमलबुद्धि-सुबुद्धी पुत्र-- तत्सुतौ विमलवुद्धि-सुवुद्धी तिष्ठतो निजवधूद्वययुक्तौ ।
निर्धनावतिधनाध्यवसायं सर्वदा विदधतावपि गाढम् ॥२१॥ (कीर्तिमतःस्वप्न:-) अन्यदाऽस्य वणिजोऽथ दरिद्रस्याऽपि धर्मनिरतस्य तु भार्या ।
हरितराजमधिरूपमपश्यद् वीतरागममलं निशि मुसा ॥२२॥ प्रातरुत्थितवती निजभर्तुः पार्श्वमेत्य किल कीर्तिमती सा।
वक्ति यावदतिफुल्लविनेत्रा तावदाश्वजनि तु क्षतम ( स्वप्नपाठकः-) तन्निशम्य पुरतः क्षुतमेषा स्वप्नमेनमनिगद्य तदने।
चारपुष्पफलपूरितपाणिः स्वप्नपाठकसमीपमियाय ॥२४॥ स्वप्नमेनमनया अभिहितं स स्वप्नविद् निगदति स्म विचार्य अङ्गजस्तव भविष्यति भूपःसर्वलोचनमदप्रदरूपः ४ स्वप्नपाठकममुं पुनरेषा श्रेष्ठिनी प्रमुदिताऽथ बभाषे ।
किं भियस्य पुरतो निगदन्त्या मे क्षुतं कथमभूत् कथयेति ॥ २६ ॥
000000000000000reocomooooooooooooooo000000000
तम्-छीभ-लिंक।
४॥२५१॥
Jain Educa 12ntematonal
For Private & Personal use only
Holhinelibrary.org