________________
पुण्डरीक
॥२५२॥
PORaowwwranwwmomomoonm0000000000
सोऽप्युवाच शृणु सुन्दरि ! शीघ्रं यत् क्षुतं तव पुरो हि तदाऽभूत् ।
चरित्रम्. पुत्रराजसमये पितृमृत्युं सूचयत्यहह ! तद् दुरुदम् ॥२७॥ स्वप्नपाठकवचस्त्विति सर्व संनिशम्य धृतहर्ष-विषादा।
सर्गः-७ ___ मन्दिरं स्वमियमेत्य सुखेनाऽपूरयत् सकलगर्भदिनानि ॥ २८ ॥ । कीर्तिमती सपने मतम- साऽथ पूर्णसमये परिपूर्ण सोमसौम्यसुभगं सुभगाङ्गम् ।
नन्दनं प्रसुषुवे जननेत्राऽऽनन्दनं प्रमुदितोच्चमुहर्त ॥२९॥ बालनालमथ तत्र निधातुं धान्य उल्लिलिखुराशु सुधांत्रीम् |
स्वर्णपूर्णकलशः किल तूर्णमुन्ममज च तदा प्रमदाय ॥३०॥ (गज इति नाम पुत्रस्य-) हैमकुम्भमथ तं समवाप्य वर्धमानधन-धान्यसमूहः।
श्रेष्ठिराट स विदधे विधिनाऽस्य स्वाङ्गजस्य गज इत्यभिधानम् ॥३१॥ ४ पूर्वशैलशिखरस्थ इवार्कः कल्पवृक्ष इव मेरुशिरस्थः । ज्योतिषा च वपुषा निजवंशेऽनुक्षणं प्रववृधे शिशुरेषः ४ ( गजो युवा--) सर्वशास्त्रनिचये समधीती सत्कलासु विदिती सकलासु।
संगती सरलसाधुसमूहे यौवनं शुचिवयाः स समूहे ॥३३॥ ४ ( गजस्य प्रतापः-) दानतः सुकृततोऽथ यथाऽत्र तत्प्रताप उद्यं समवाप ।
भ्रातरौ सु (स्व) मनसः कुर्मुदत्वं चक्रतुर्ननु तथा अडतोत्थम् ॥३४॥ १ दुष्ट उदों यस्य तद् दुरुदर्कम-तत्। २ सुभूमिम् । ३ समुदवहत् । ४ कुत्सित मुदत्वमपि । ५ जलतोत्थमपि ।
॥२५२
000000000000000000000000ccomooooooooo000000000000
Jain Educatntematonal
For Private & Personal Use Only
wwwaglinelibrary.org