Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
आयान्तं दूरतो ष्टं भूपं भुवनभानुकम् । अभ्यत्तस्थौ रविवः कस्य मान्यो हि नाऽतिथिः ॥५०४॥ ॥२४३॥
(भानु-भुवनभान्वोः संलाप:-) पदप्रणनं पृथ्वीशमुत्थाप्याऽऽश्लिष्य हर्षतः । दिव्यासने निविश्याऽग्रे रविः कोमलमालपत् ॥५०५॥
४ सर्गः-६ आगमोपक्रमेणैवं सहसा साहसिन्नहो!। यथा त्वया मोदितोऽहं तथा कार्येण मोदय.॥५०६॥ राजा प्रोवाच देवेन्द्र! ज्ञानात् कार्य ममाऽखिलम् । जानन्नपि कथं मर्त्य-व्यवहाराय पृच्छति ॥५०७॥ सूर्यदेवः क्षणं मौनमालम्ब्य प्रोचिवान् पुनः । अत्र श्रीजैनमूर्ति किं विवन्दयिषसि प्रियाम् ॥५०८॥
(कर्पूरमञ्जरी अपि भानुविमाने गता-) आनेष्यामि ततोऽव वधूं कर्पूरमञ्जरीम् । इत्युदित्वा दिव्यशक्त्या तत्र तां रविरानयत् ॥५०९॥ 8 अकस्मादागतां प्रेक्ष्य प्रियां कर्पूरमञ्जरीम् । अहो ! शक्तिरहो ! शक्तिरिति भूपो विसिमिये ॥१०॥
इतो भर्तारमालोक्य हृष्टा कपरमञ्जरी। ततो विनयतः सूर्यमिन्द्रं यावन्ननाम सा ॥५११॥ ४ ( सूर्यपत्नी रत्ना-) सूर्याग्रमहिषी तावद् रत्ना देवी ससंभ्रमा। आलिलिङ्ग समागत्य राज्ञी कपूरम 8 भूपं भुवनभानु तमथो भूयः सुरेश्वरः। विधृत्य पाणी प्रासादे जैने प्रावेशयद् मुदा ॥५१३॥
देवीचतुःसहस्रः सा वृता रत्नाभिधाऽमरी। कपरमञ्जरी जैने मन्दिरेऽस्मिन् निनाय ताम् ।।५१४॥ द्वारे द्वारेऽथ चत्वारि मध्ये चाष्टोत्तरं शतम् । इत्यानाऽहतो मूर्तीः स विंशतिशतं नृपः ॥१५॥ अथो सभासु त्रिद्वारभूषितास्वपि पश्चसु । षष्टिसंख्याः स आनर्च जिनमूर्तीमणीमयीः ॥५१६॥ एवं जिनेन्द्रबिम्बानि विमाने शाश्वतान्यसौ। आनर्च सूर्यसौहार्दात् तत्राऽशीतिशतं नृपः ॥१७॥ इत्थं कर्पूरमअर्याः संपूर्ण दोहदे नृपः । नरवा स्तुत्वा रविं देवं नगरीमाययो निजाम् ॥५१८॥
॥२४३॥
అంట.00000camerama0000000000www00000
000000000000000cooooooooooooooooooooooooooo
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346