Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्रम्
:-६
00000
000000000000
सात
पुण्डरीक-8"भक्खेह जो उविक्खेइ जिणव्वं च सावओ। भक्षयति य उपेक्षते जिनद्रव्यं च श्रावकः । ॥२४५||
8 पुण्णहीणो भवे जो उ लिप्पए पावकम्मणा ॥ पुण्यहीनो भवे (भवेद् ) यस्तु लिप्यते पापकर्मणा ॥
आयदाणं जो भंजइ पडिवन्नधणं न देइ देवस्स। आयदानं यो भनक्ति प्रतिपन्नधनं न ददाति देवस्य । नस्संतं समुविक्खइ सो वि हु परिभमइ संसारे ॥ नश्यत् समुपेक्षते सोऽपि खलु परिभ्रमति संसारे ॥ चेईयदव्वं साहारणं च जो दुहा मोहियमईओ। चैत्यद्रव्यं साधारणं च यो द्रुह्यति मोहितमतिकः। धम्मं च सो न याइ अहवा बद्धाओ नरए॥ धर्म च स न जानाति अथवा बद्धायुष्को नरके ॥ चेईयदबविणासे तद्दव्वविणासणे विहभेए । चैत्यद्रव्यविनाशे तद्रव्यविनाशने द्विविधभेदे। साहू उविक्खमाणो अणंतसंसारिओ होइ ॥ साधुमपेक्षमाणः-अनन्तसंसारिको भवति ॥ जिणप्पवयणवुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । रक्खंतो जिणव्वं परित्तसंसारिओ होइ ॥५३५॥ रक्षन् जिनद्रव्यं परीतसंसारिको भवति ॥५३५॥ जिणप्पवयणबुद्रिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । वड्दतो जिणदव्वं तित्थयरत्तं लहइ जीवो॥" वर्धयन् जिनद्रव्यं तीर्थकरत्वं लभते जीवः ॥५३६॥४ इत्थं ज्ञात्वा जिनेन्द्रस्य द्रव्यं धर्मधनजनैः। येन केनाऽप्युपायेन वर्धनीय सदैव हि ॥३७॥
(विजयसेन-गुणारामयोः स्नेहकारणम्-) देवद्रव्योपभोगोत्थ-कर्मणा श्वानजन्मनि । जीवो दिवाकरस्यैषोऽवततार नरेश्वर ! ॥२३८॥ तथा विजयसेनस्य चित्ते स्नेहभरो महान् । पूर्वजन्मनि संभूत-बहुसंगतितो ध्रुवम् ॥५३९॥ हहो! विजयसेन ! त्वं यदा जिनमपूपुजः । तदा पूर्वभवाऽभ्यस्तः श्वानोऽसौ भृशमैक्षत ॥५४०।।
000000000000ONORocedonoroom000Rowroom
COOO0000000000wcoccc
॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346