________________
|२२५॥
सर्गः-६
पुण्डरीक-8 स्नात्रे मेरुस्थितं बालं पूजा-रात्रिकयोर्नुपम् । ध्यात्वाऽथ स्तोतुमारेभे स्मरन् केवलिनं जिनम् ॥२४६॥ वीतराग! तव वीतरागता रागवन्ति नमयेत् त्रिजगन्ति ।
निस्पृहं स्फुटफलं सहकारं किं श्रयन्ति न नराः स्वसुखाय ॥२४७॥ श्रीजिनेन्द्र ! गुणिनोऽपि जनास्त्वां न क्षमाः स्तुतिविधौ कथमन्ये ।
यद् गुणत्रयमयं त्वमतीत्य वर्तसे किल जगत्त्रयमेतत् ॥२४॥ शक्रस्तवं भणित्वाऽथ कुमारः स कुमारराट् । मुक्ताशुक्त्यभिधां मुद्रा कृत्वाऽहन्तमथाऽवदत् ॥२४९॥8 (जिनस्तुतिः-) जय वीतराग! भगवन् ! भवतु मम त्वत्प्रभावतः स्वामिन् ।
भवनिर्वेदो मार्गानुसारता चेष्टफलसिद्धिः ॥२५०॥ लोकविरुद्धत्यागो गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्त्ववचनसेवना स्वाभवमखण्डा ॥२५१।। अथ, कारं कारं नमस्कारं भूपभूभूरिभाग्यभाक । पुनर्दिदृक्षाव्यात्ताक्षो यावदने व्यलोकयत् ।।२५२॥
(केनचिद् जिनमूर्तिहृता-) १२४ तावत् समुद्गको नास्ति न च मूर्तिजिनेशितुः । अत उन्मनायमानो मानी मौनी तदोत्थितः ॥२३॥
नाभेरूज़ नराकारः सर्परूपतनुस्त्वधः । फणाभिः पञ्चभिर्दीप्रमणीभिर्दीपयन्नतः ॥२५४॥ 18 ( उरग:-) हस्ताभ्यां मस्तके जैनमूर्तियुक्तं समुद्कम् । दृढं धृत्वोरगो गच्छन् ददृशे भूपसूनुना ॥२५॥
वा मर्ति प्रसर्पन्तं सर्प तं वीक्ष्य सोऽग्रतः। दिनत्रयं लदिन्तोऽपि कुमारस्तमथाऽन्वगात् ॥२६॥ १ सहकार आम्रः । २ एतच्च संप्रत्यपि चैत्यवन्दनविधौ प्रसिद्धम्-' जय वीयराय ! जगगुरो ! इत्यादिस्तवनम् ।
DOOOOOOOOOOOOOOOOOOOO000000000000000000
000000000000000000000000000000000000
00000
Pooo
॥२२४॥
Jain Educati
emational
For Private & Personal use only
Bolinelibrary.org