SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२२५॥ ४ ८ १२ ( भुवनभानुना उरगो गृहीत: - ) सहसा साहसाश्लिष्टो रंहसा स महीयसा । धावित्वा स्वच्छ चित्तस्तं छेकः पुच्छे गृहीतवान् ॥ २५७ ॥ कुमारं पुच्छसंश्लिष्टमत्याविष्टः स सर्पराट् । प्रससर्प प्रवाहेऽथ नद्यास्तस्या हि संमुखे ॥२२८|| जलकान्तमणोमय्यास्तस्या मूर्तेः प्रभावतः । संमुखोऽप्यम्भसां भारो द्विधारूपो जवादभूत् ॥ २५९ ॥ सर्पस्य घृतदर्पस्य लालमवलम्ब्य सः । अस्पृष्टनीरो धीरोऽयमतीयायं रयान्नदीम् ॥ २६० ॥ यतः - सा चन्द्रशिशिरा नदी तिष्ठति निर्मला । तस्मिन् विवेश सावेशः प्रवरे विवरे विषी ॥२३१॥ ( तस भुवनभानुः पातालं प्रविवेश -- ) कुमरोऽपि समं तेन यावत् पातालमाविशत् । तावद् ददर्श रत्नौघ - रम्यहम् पुरं पुरः ॥२६२॥ कन्दर्पजव वारीभिरीभिः पूर्णवीथिकम् । स्फीतैर्गीतैः सशृङ्गारशृङ्गाटकमितस्ततः ॥२३३॥ ( नागनगरम् - ) कर्णपीयूष कवलैर्धर्वलैः पूर्णमन्दिरम् । स नागनगरं प्रेक्ष्य यावज्जातोऽन्यमानसः ॥ २३४ ॥ तावत् स भुजगो दिव्यशक्त्याऽस्य भुजगोचरम् । प्रविहाय विहायस्थो भूत्वाऽदृश्यत्वमीयिर्वान् ॥ २३५॥ मूर्ति श्रीवीतरागस्य गते हत्वा भुजंगमे । मुद्गराहतवत् स्थित्वा क्षणं सोऽथ व्यचिन्तयत् ॥२६६ ।। अहो ! ममात्मना पूर्व की दुष्कर्म निर्ममे । येन श्रीवीतरागस्य मूर्त्यांऽप्यऽस्मि वियोजितः ॥ २३७॥ येsहिना हि मेsaiयि नायकः श्रीजिनेश्वरः । तेन बन्धुत्वमाश्रित्य कथं नीतं न जीवितम् १ ॥ २६८ ॥ देवतावसरं स्वं यो रक्षितुं न क्षमः क्षितौ । तस्य मे धिग् धीरत्वं क्षत्रव्रतकलङ्किनः ॥ २३९ ॥ १ पुच्छम् । २ जगाम । ३ सर्पः । ४ कन्दर्पस्य जवं धारयित्रीभिः । ५ भाषायाम् - घोळ | ६ जगाम । ७ नीतः । Jain Educationtemational For Private & Personal Use Only ood चरित्र सर्गः - ६ ॥२२५॥ wwinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy