SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 200Codboococco ॥२२६॥ ४ पुण्डरीक-8 वीडितः पीडितश्चेत्थं स्वचित्ते स नृपाङ्गजः । तावदेको नागनारी पार्श्व यान्तीं व्यलोकत ॥२७०॥ चरित्रम्. (नागनगरे महोत्सव:-) सर्गः-६ अथो वेगेन धावित्वा तत्पार्श्व पृष्टवानिति । अन्य ! किं नगरेऽनुदिनन् स्युः सदेग्महोत्सवाः ? ॥२७१॥3 मा प्राह स्वच्छ ! हे वत्स ! यन्महोत्सवकारणम । सकर्ण! दत्तकर्णस्तत सर्वमाकर्णय द्रतम् ॥ (वासुकि:-) अत्र पातालपाताऽस्ति शेषाख्यो धरणेश्वरः। तस्य राज्ये प्रधानश्च राजा श्रीवासुकिर्वरः॥ (महापद्मो नागः-) स वासुकिः पुरेऽमुग्मिन् पतिः पातितरां प्रजाः। तेन मित्रं महापद्मो नागोऽस्ति प्रेषितो भुवि।। कंचिद् भुवनभान्वाख्यं नरं केनाऽपि हेतुना। आनेष्यति तथा पमः प्रपञ्चेन गरीयसा ॥२७॥ वसुधावासिनस्तस्य पुरस्याऽस्य समागमे । सप्ताहमुत्सवान् कर्तुमाज्ञा राज्ञा मुदा ददे ॥२७॥ नरोत्तमस्य तस्याऽय समालोकाय कौतुकी। पौरलोकः समस्तोऽपि समस्त्युच्चप्रदेशगः ॥२७७।। अतो गत्वात्मनो गेहं श्रित्वोच्चां चन्द्रशालिकाम् । अहमालोकयिष्यामि तं कीालोकनिर्मलम् ॥२७८॥ इत्युक्त्वा सा ययौ नारी स्फारीकृतपदास्पदा । ध्यौ कुमारः केनाऽहं कार्येणाऽऽनायितो बलात् ॥२७९ इतश्च- कर्पूरपूरगौराज शशाकांशुसितांशुकम् । राजहंससमारूढं फणाभिर्दशभिर्युतम् ॥ २८० ॥ 8 सव्यहस्तसुविन्यस्त-पीयूषकलसं पुरः। श्रीवासुकि ददर्शाऽसावायान्तं बन्दिभिः स्तुतम् ॥२८॥ ४ तत्समीपे च-राजपप्रभ सप्त-फणं पीताम्बरावृतम् । जपमाला-शङ्क-कुम्भ-मुद्राख्यं चतुर्भुजम् ॥२८२॥४ है (नागराज:-) नागराजमनन्ताख्यं गरुत्पतिसमाश्रितम् । वीक्षामास समायान्तं कुमारो विस्मयाकुलः ॥ है ( तक्षकः-) दक्षिणांसे न्यस्तदण्डं वामे च स्थितकुम्भकम् । शोणाङ्गवस्त्रं सोऽपश्यत् तक्षकं वृषवाहनम् ॥ ॥२२६॥ OOOOOOK OROPOOOOOMN00000000000000 Rama Jain Educal interahonal For Private & Personal Use Only wivjainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy