SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सर्गः-३ पुण्डरीक-8 ( कर्कोटक:-) कृष्णं कर्कोटक पीतवस्त्रं भुजयुगान्वितम् । सर्प-दण्ड-शङ्ख-कुम्भयुक्तं हस्तिस्थमैक्षत ॥२८५॥ ४ ॥२२७॥ एनं सप्तफणं श्वेतवस्त्राङ्गं हयवाहनम् । कुम्भाम्बुजयुतपाणिं स आयान्तमलोकयत् ॥२८॥ श्वेतवस्त्र-धनुःपञ्चफणः कलश-शङ्कयुक । महापद्मो मयूरस्थो नृपजेन तदैक्ष्यत ॥२८७॥ पुलिकः कृष्णवस्त्राङ्गः सप्तफणो हि दण्डवान् । पद्मारूढः प्रौढमना तदाऽनेन विलोकितः ॥२८८॥ चरित्रम्. 8 शशाख्यश्वेतवस्राङ्गः फणाभिर्दशभिर्युतः। रथस्थितः शङ्ख-कुम्भकरो दृष्टोऽथ तेन सः ॥२८९॥ इत्यं तस्य कुमारस्थ पश्यतो मूर्धनि द्रुतम् । नागेन्द्रास्ते स्वकुम्भेभ्यः क्षिप्रं पीयूषमक्षिपन् २९०॥ (नागलोककृता भुवनमानुस्तुति:-) ततश्च- जय त्वं सात्त्विकाधीश! जय त्वं करुणाकर ! जय त्वं दानिनां धुर्य ! जय त्वं क्षत्रियोत्तम! ॥ इत्थं वदन्तस्ले नागाः श्रित्वा व्योम प्रमोदतः। तस्योत्तमस्योत्तमाझे पुष्पवृष्टिं व्यधुस्तदा ॥२९२॥ अथाऽलंकृत्य नेपथ्यैर्नागेन्द्रास्तं नृपाङ्गाजम् । पुरं प्रवेशयांचक्रुनिमितानेकनाटकम् ॥२९३।। स्तूयमानं बन्दिवृन्दरन्वितं नागनागरैः। श्रीवासुकिः स्वयं धाम नीतवान् नीतिवानमुम् १२९४॥ रत्नस्तम्भः शुभा मध्यसभां प्रापय्य वासुकिः। प्रोचे भुवनभानो! भोः! सिंहासनमिदं श्रय ॥२९५॥ कुमारः प्राह नागेन्द्र ! यस्य मे पाणितो जिनः । गतोऽशक्तरभाग्याच तं मां गरसीह किम् ? ॥२९६॥ इत्युक्त्वा तं वसुधायामासमानं भुजंगराट् । भद्रासनं समानाय्य तमुपावीविशत् पुरः॥२९७॥ सुविष्टरनिविष्टेषु प्रधानेषु स वासुकिः। तुष्टदृष्टिः स आचष्ट नृपपुत्रं पवित्रवाक ॥२९८॥ भोः कुमार!- यो नरो जिनवरं वरभक्त्या पूजयेदपि समीपगतं नो। ४॥२२७॥ 0000000 orosroo00000000000000000000www000000 00000000woooooooooooooooooc000000 Jain Educatintamatonal For Private & Personal use only nelibraryong
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy