SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चरित्रम. ॥२२८॥ पुण्डरीक दर एव स तु तस्य विमोहात् रत्नपुञ्ज इव दृग्विकलस्य ॥२९९॥ 3 यो जिनं शिवपदस्थितमात्मोत्सङ्ग शुचिमनःकुसुमेन । पूजयेदिह स केवलतेजाः स्याद् रवेरिव कर रविकान्तः ॥३०॥ किं बहना? देवो गुरु भक्तस्य दरस्थावपि पार्श्वगौ। अभक्तस्य तमोऽन्धस्य दवीयांसौ सदाऽपि तौ ॥ ३०१॥ (भुवनभानोः पातालानयने कारणम् -) यतः- महता वदतां धर्म-महनीयोऽसि सात्त्विकः । ईदृग् क्षत्रव्रतं यस्मिन् जैनी भक्तिस्तथेशी ॥३०॥ हेतना येन पाताले त्वमानीतो भुवस्तलात् । तं सर्व शृणु वृत्तान्तं नितान्तं स्थिरमानसः ॥३०३॥ चतुश्चत्वारिंशत्संख्य-सहस्रभुवनप्रभुः । चतुर्विशत्यङ्गरक्ष-सहस्रैः कृतसेवनः ॥३०४॥ पद्मावत्यादिभिः षभिमहिषीभिनिषेवितः। प्रायस्त्रिंशैश्च त्रिंशद्भिः सप्तानीकाधिपर्यंतः॥३०॥ अन्यैरनेकै गैश्च शेखरितोहिनीरजः । सभानिविष्टो धरण इन्द्रः पृष्टो मयैकदा ॥३०३। (विशेषकम् ) 8 पाताल-स्वर्गयो ग-देवेन्द्रः परिपूर्णयोः। कुत्समाकुलो मर्त्य-लोको मध्ये कथं प्रभो? ॥३०७। अथ श्रीधरणः प्राह शृणु भो ! वासुके! सखे ! । मानुष्याजितपुण्येन जीवा इन्द्रत्वमाप्नुयुः ॥३०८॥४ भूलोके केऽपि विद्यन्ते सात्त्विका धर्मिणो नरः। सुरा-ऽसुरैः समग्रैर्ये चाल्यन्ते नैव सत्वतः ॥३०९॥ ४ तथाच; पृथिव्यामधुनाऽप्यस्ति भीमसिंहनृपाङ्गजः । नरो भुवनभान्वाख्यः क्षत्रियः सात्त्विकाग्रणीः ॥ अथाऽवोचमहं स्वामिन् ! मनुष्ये चर्मचक्षुषि । किमनकीटके सत्त्वं संभाव्यं स्वल्पमेधसि ॥३११॥ 200000000000000000000000000000000000000000000000000 loco.0000000000000 oowwwcom १२ १ नीरज-कमलम् । ४॥२२८॥ Jain Education temahonal For Private & Personal Use Only wwwlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy