SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ॥२२९॥ पुण्डरीक-8 व्याख्यातो योऽद्य युष्माभिः सत्त्वं सत्वस्य स्वस्य हि । कषित्वेक्षामि दुःखाख्य - कषपट्टे सुवर्णवत् ॥३१२॥ इत्युक्त्वा धरणेन्द्रस्य सभाया अस्मि निर्गतः । अथो परीक्षा प्रारम्भि मया ते दुर्दशोदयात् ॥३१३॥ तथाहि - अलक्ष्मीरूपाद् भो ! रजनिचरवध्वायुधकृते ऋणार्ते मातङ्गे तनुवितरणाद् योगिकृपया । मृतस्याऽङ्गाद् वस्त्रार्थनजनितमूछऽपि च यतः परीक्ष्यान्ते वीक्ष्य द्रुतमहमिहाऽऽगां नृपसुत ! ||३१४॥ ततो नागो महापद्म मया पुण्यात्मनस्तव । आकारणाय प्रहितः स्वं कृतार्थयितुं पुरम् ॥३१५॥ आदितः स निवेद्येति तस्मै भुवनभानवे । मौनमुद्रामथाऽऽलव्य यावदस्थाच्च वासुकिः ॥ ३१६॥ ( धरण - इन्द्र: - ) प्रभुः श्रीधरणस्तावद् बन्दिवृन्दाभिनन्दितः । नृविमानं समारूढः प्रौढहर्षादुपागमत् ॥३१७॥ वासुकिप्रमुखाः सर्वे सम्मुखा विकेसन्मुखाः । विवेकिनोऽतिवेगेनो-त्थाय नेमुरमी अमुम् ||३१८ || तदा भुवनभानुश्वाभ्युत्थाय मणमन् जवात् । आलिङ्गन्ध धरणेनोचे वत्स ! तुष्टोऽस्मि सत्त्वतः ॥ ३१९ ॥ ( भुवनभानु- धरणयो: संलाप :- ) ४ १२ अथ, सिंहासनसमासीनं घरणेन्द्रं नृपाङ्गजः । प्रणम्य प्राञ्जलिः प्रोचे हरैकं संशयं मम ॥ ३२० ॥ यदा स्वनगरस्थेन नागराज ! मया पुरा । उत्तारिता जिनेन्द्रस्य मूर्तेः पूजा पुरातनी ॥३२१॥ पवित्रा पत्रिका तत्र सत्त्वतत्त्वविवेचिनी । सुवर्णवर्णश्रेणीभिर्दिव्यकाव्यद्वयान्विता ॥ ३२२ ॥ ददृशे स्वदृशे हर्ष ददती या तदा मया । किमर्थ केन सा मुक्ता तथ्यमेतत् प्रकथ्यताम् ॥ ३२३॥ ( युग्मम् ) ferrer atarraise वचस्वी वाचमूचिवान् । त्वबोधाय मया मुक्ता काव्ययुक्ता सुपत्रिका ॥ ३२४॥ १ विकस्वरमुखा: । Jain Educao International For Private & Personal Use Only प्रतिकम्. सर्ग: - ६ ॥२२९॥ jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy