________________
सर्गः-६
पुण्डरीक-8 यता- देवा यदि प्रचुरधर्मबुधान्धुतुल्यात् रक्षन्ति नो नरवरान बहुदानकुल्यान् । ॥२३०॥
तेषां प्रभावतरवोऽपि हि पापतापात् शुध्यन्त एव सकला जगतीतले तत् ॥३२॥ अतः, यो द्रव्यतश्चरिततः श्रुततस्तपस्तः श्रीजैनशासनविभासनमातनोति ।
सः सर्वदैवतगणोऽस्य हि सर्वदैव रक्षां करोति दुरितं च तिरस्करोति ॥३२६॥ 8 ( तुटो धरण:-) अतस्तुष्टोऽस्मि किं तुभ्यं ददामि पुरुषोत्तम ! । भूपभूरब्रवीजन-ध्यानमस्तु मयि स्थिरम् ॥
(भुवनभानोः सप्तनरकदिक्षा-) तथाऽपि यदि तुष्टोऽसि नागराज ! ततोऽधुना। दर्शय श्रुतिनिर्दिष्टान् नरकान् सप्त सांप्रतम् ॥३२८॥ धरणः प्राह हे वत्स! किमर्थ तान दिदृक्षसि । कमारो न्यगदत पाप-फलजिज्ञासया प्रभ पभाषे धरणस्तावद् वाक्यैस्तान् प्रथमं शृणु । दुःखितैर्जन्तुभिः पूर्णान् शक्नोषि हि न वीक्षितुम् ॥३३०॥ तथाहि- (नरकवर्णना-) रत्नप्रभाख्ये त्रिंशल्लक्षास्तिष्ठन्ति नरकावासाः ।
___पञ्चविंशतयो लक्षा नृपसूनो ! शर्करप्रभे नरके ॥३३१॥ पश्चदशलक्षयुक्तस्तार्तीयो वालुकप्रभो नरकः । पङ्कप्रभश्चतुर्थों दशभिलार्युतो नरकगेहैः ॥३३२॥ धूमप्रभस्त्रिलक्ष्या तमप्रभः पञ्चहीनलक्षेण । पञ्चभिरेव तु गेहैर्युक्तोऽस्ति महातमःप्रभो नरकः ॥३३३॥
एवं च चतुरशीतिषु संस्थिता नरकवासलक्षेषु । सततं विततं दुःखं दुष्कृतिनो जन्तवो ह्यनुभवन्ति ॥ ४ तथाहि-भार्या-पत्योरनुजीवि-स्वामिनोर्गुरु-शिष्ययोः। श्वश्रू-वध्वोर्मित्रयोश्च ये विभेदंदै चक्रिरे । तबियोगक्षणमितान् वारांस्तेषां नृणां तनुः । बड्वा शिरः कवर्वृक्षे क्रकचैः प्रविदार्यते ॥३३६॥
OOOooooh
॥२३०॥
Jain Educatntematonal
For Private & Personal Use Only
ww.xuinelibrary.org