Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 263
________________ ॥२३९॥ पुण्डरीक - 8 इति विक्रमराजस्य निर्देशात् तलरक्षकाः । नगरी मण्डयामासुराशु चन्द्रोदयादिभिः ॥ ४४७|| विभातायां विभावय वर्याजितमन्मथाः । पृथ्वीनाथा अथाऽभ्येयुः सर्वे पूर्वनिमन्त्रिताः ॥ ४४८|| ततः श्रीविक्रमो राजा नृपानेतान् ससंभ्रमम् । सर्वान् संमानयामास रम्यावासप्रदानतः ॥ ४४९ ॥ इतो भुवनभानुं तमुपेत्य नृपनन्दिनः । इत्युपश्लोकयन्ति स्म प्रभाते सौप्रभातिकाः ॥४५० ॥ जय जय नृपपुत्र ! सवरित्रैः पवित्रः परिहर बहुनिद्रां मोहराजेन्द्रमुद्राम् । feng agaशुद्धिं निर्मलां स्वां च बुद्धिं स्मर जिनवरमन्तः पुण्यकृत्यैरनन्तः ॥४५१ ॥ इत्थं जागरितः प्रातःकृत्यं कृत्वा नृपाङ्गजः । राज्ञोऽमात्यैर्मुदा निन्ये स्वयंवरणमण्डपम् ॥ ४९२ ॥ गरिष्ठेषु निविष्टेषु तत्र भूपेषु भूरिषु । आसांचक्रे कुमारोऽपि चारुचामीकरासने ||४२३ ॥ ललनाभिः कृतोलूलूलालनाभिर्वृताऽथ सा । हंसीव कलकण्ठीभिरागात् कर्पूरमञ्जरी ||४९४ ॥ राधास्तम्भमथोपेत्य पूजयित्वा प्रमोदतः । तस्थौ सुस्थमनास्तत्र बालिका धृतमालिका ||४६५|| दिवाकराभिधो विप्रः प्राह भूमीपतीनथ । विधाय राधावेधं भोः ! कन्येयं परिणीयताम् ॥ ४५६ ॥ एवं दिवाकरेणोक्ते शक्तिमन्तोऽपि केचन । राधावेधाय नोत्तस्थुर्विलीनविषयस्पृहाः ॥४३७॥ तत्र केचिदनात्मज्ञा उत्थायोर्वी शसूनवः । अपरांद्धेषुतां प्राप्य जग्मुस्ते हास्यपात्रताम् ||४५८ ॥ श्रीविक्रमस्य संकेताद् विप्रः सोऽथ दिवाकरः । वीरं भुवनभान्वाख्यं तमुदस्थापयज्जवात् ॥ ४५९॥ मण्डलायितकोदण्ड-मण्डितायत सायकः । राधालीढमनाः प्रत्यालीढस्थानं स तस्थिवान् ॥ ४६०॥ ४ १२ 500000 Jain Educatio 0000000000000 00000 temational १ अपरानबाणताम् । For Private & Personal Use Only ∞∞∞∞∞∞∞ चरित्रम् सर्गः ६ ।।२३९॥ wwwlapelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346