Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक-8 कुमारः प्रोचिवान सूर्यः संपूर्य वसुभिर्भुवम् । व्रजत्यस्तं हहा दैवं सदसत्स्वपि दुःखदम् ॥४३५॥ चरित्रम्
अहो ! लब्ध्वा पूर्व किल विबुधनाथस्य ककुभं जगत्युच्चैर्भूतो दिशमभिलषन् यज्जडपतेः । १२३८॥
मरुन्मार्गात् सूरोऽप्यथ पतति तन्निर्मलकुलां स्त्रि
गाँत् सूरोऽप्यथ पतति तन्निर्मलकुलां स्त्रियं हातुः पातो ध्रव इति वदन् विश्वमिव भोः॥४३६॥ 18 विश्वे पश्यति विश्वेऽस्मिन् स सहस्रकरोऽपि हि । ममज्ज पश्चिमाऽम्भोधौ दिनान्ते केन किं भवेत् ॥४३७॥8
पाशपाणिदिशाऽम्भोधी पात्यमाने खगे खगाः। शब्दायन्ते स्म वृक्षेषु मिलित्वा दु:खिता इव ॥४३८॥ अस्तंगते दिवानाथे काष्टास्वन्धमुखीषु च । पक्षिणोऽमी अभुनाना धन्या अज्ञानिनोऽपि हि ॥४९॥ राक्षसाः प्रेत-भूताद्या म्लेच्छाश्चाऽश्नन्ति निश्यऽपि । स्वर्गिणः पितरश्चैव धर्मिणो मनुजास्तु न ॥४४०॥ दूरमेष यथा सूरस्तमःपूरस्तथा तथा। श्रियं हरति पद्मानां निर्नाथः स्यात् सुखी हि कः ? ॥४४१॥ रत्नः प्रदीप रविणेन्दुना च क्षतं तमः स्यात् पुनरक्षितं हि ।
यथा जिनेन्द्रमथिता मदाद्या अपि त्रिलोकी तु पराभवेयुः ॥४४२॥ ४ अथो दिवाकरोऽवोचद् विधायोडवा स्वतर्जनीम् । कुमार ! पुरतः पश्य प्राच्यां चन्द्रोऽभ्युदेत्यसौ ॥४४३॥ प्रभालोकं कुर्वन् रविरवनितापं यदतनोत् तमिस्रा शीताऽपि प्रचुरतिमिरं यच्च कुरुते ।
द्वयोर्दोषावेतावमृतरुचिरेषोऽप्यपहरत् कलङ्घ स्वं हतु प्रभवति न तत् क्षीयत इव ॥४४४॥४ अथो गुणाकरोऽवोचच्छयनीये नृपाङ्गाज!। सत्वरं कुरु विश्राम यथा याति तव श्रमः ॥४४॥ 8 तथाऽकरोत् कुमारोऽपि स्मृत्वा पञ्चनमस्कृतिम् । संवाहयांचक्रतुश्च नावथो तं यथासुखम् ॥४४६॥
कुठळ0000000000000000000000000000000000ccooRE
Goooooooooooooooooooooo
काष्ठा दिक।
॥२३८॥
Jain Educatiemational
For Private & Personal use only
Prelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346