SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 कुमारः प्रोचिवान सूर्यः संपूर्य वसुभिर्भुवम् । व्रजत्यस्तं हहा दैवं सदसत्स्वपि दुःखदम् ॥४३५॥ चरित्रम् अहो ! लब्ध्वा पूर्व किल विबुधनाथस्य ककुभं जगत्युच्चैर्भूतो दिशमभिलषन् यज्जडपतेः । १२३८॥ मरुन्मार्गात् सूरोऽप्यथ पतति तन्निर्मलकुलां स्त्रि गाँत् सूरोऽप्यथ पतति तन्निर्मलकुलां स्त्रियं हातुः पातो ध्रव इति वदन् विश्वमिव भोः॥४३६॥ 18 विश्वे पश्यति विश्वेऽस्मिन् स सहस्रकरोऽपि हि । ममज्ज पश्चिमाऽम्भोधौ दिनान्ते केन किं भवेत् ॥४३७॥8 पाशपाणिदिशाऽम्भोधी पात्यमाने खगे खगाः। शब्दायन्ते स्म वृक्षेषु मिलित्वा दु:खिता इव ॥४३८॥ अस्तंगते दिवानाथे काष्टास्वन्धमुखीषु च । पक्षिणोऽमी अभुनाना धन्या अज्ञानिनोऽपि हि ॥४९॥ राक्षसाः प्रेत-भूताद्या म्लेच्छाश्चाऽश्नन्ति निश्यऽपि । स्वर्गिणः पितरश्चैव धर्मिणो मनुजास्तु न ॥४४०॥ दूरमेष यथा सूरस्तमःपूरस्तथा तथा। श्रियं हरति पद्मानां निर्नाथः स्यात् सुखी हि कः ? ॥४४१॥ रत्नः प्रदीप रविणेन्दुना च क्षतं तमः स्यात् पुनरक्षितं हि । यथा जिनेन्द्रमथिता मदाद्या अपि त्रिलोकी तु पराभवेयुः ॥४४२॥ ४ अथो दिवाकरोऽवोचद् विधायोडवा स्वतर्जनीम् । कुमार ! पुरतः पश्य प्राच्यां चन्द्रोऽभ्युदेत्यसौ ॥४४३॥ प्रभालोकं कुर्वन् रविरवनितापं यदतनोत् तमिस्रा शीताऽपि प्रचुरतिमिरं यच्च कुरुते । द्वयोर्दोषावेतावमृतरुचिरेषोऽप्यपहरत् कलङ्घ स्वं हतु प्रभवति न तत् क्षीयत इव ॥४४४॥४ अथो गुणाकरोऽवोचच्छयनीये नृपाङ्गाज!। सत्वरं कुरु विश्राम यथा याति तव श्रमः ॥४४॥ 8 तथाऽकरोत् कुमारोऽपि स्मृत्वा पञ्चनमस्कृतिम् । संवाहयांचक्रतुश्च नावथो तं यथासुखम् ॥४४६॥ कुठळ0000000000000000000000000000000000ccooRE Goooooooooooooooooooooo काष्ठा दिक। ॥२३८॥ Jain Educatiemational For Private & Personal use only Prelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy