SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ चरित्रम् CONANA पुण्डरीक- सा पोचे प्रोच्चरोमाञ्चा सत्यं चेद् युवयोर्वचः । वृक्षाणां तदहो ! तेषां फलान्यानयत द्रुतम् ॥४२२॥ ॥२३७॥ ४ इति प्रोक्तो कन्ययाऽऽवां संशयानौ फलेष्वलम् । आगतौ फलितानेतान् वृक्षान् वीक्ष्याऽतिविस्मितौ॥ सर्गः-६ (कर्पूरमञ्जरीपारणम्-) एषां फलानि नीत्वाऽसौ मम भ्राता गुणाकरः । प्रयातोऽस्त्यधुना कन्या-पारणाकारणाय भोः ! ॥४२४॥ कन्यायाः पारणायां च कृतायां विक्रमो नृपः। अत्रैष्यति भवन्तं तु प्रविवेशयिषुः पुरीम् ॥४२५॥ यावदुक्त्वेति विप्रोऽयं विरराम दिवाकरः । तावच्छ्रीविक्रमो राजा तत्रागात् सपरिच्छदः ॥४२॥ गुणाकरेण विप्रेणाऽऽदिश्यमानपथो नृपः। आगत्याऽभ्युत्थितं हर्षात् कुमारं श्लिष्यति स्म सः ॥४२७॥ राजा दध्यावहो रूपं कुमारस्याऽस्य वीक्ष्य हि । स कन्दर्पः स्वकं दर्पमद्य तत्याज निश्चितम् ॥४२८॥ (भुवनभानोः पुरप्रवेशमहोत्सव:-) राजाऽऽरुह्य गजं स्वाथे प्रारोप्यैनं कुमारकम् । पुरेप्रावेशयत् प्रौढ-प्रमोदभरमेदुरः ॥४२९॥ नृपो भुवनभानुं तमुत्सवेन महीयसा । चित्रशाले विशालेऽथ सप्तभूमे मुदाऽमुचत् ॥४३०॥ कुमारपरिचर्यायै दिवाकर-गुणाकरौ । तत्राऽन्यांश्च नरान् मुक्त्वा राजा स्वावासमासदत् ॥४३॥ अथ, उहत्य सरभिद्रव्यः संस्लाप्य विमलैर्जलैः। विलेप्य यक्षपकैश्वाऽलंकृत्य स्वर्णभूषणैः॥४३२॥ विधाप्य जिनपूजां च भोज्यौनारसैस्तदा। तावभोजयतां विप्रो कुमारं भक्तिनिर्भरौ॥४३३॥ अत्रान्तरे सहस्रांशुम्ानोशुनिचयोऽजनि । वारुणीमीहमानस्य कस्य कान्तिन हीयते ? ॥४३४॥ Paradoxes xxxoso6oOoxing ROOOoooooooooo १ वारुणी-वरुणदिशा, सुरा च । ॥२३७॥ Jain Educationational For Private & Personal use only www.a library.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy