Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 259
________________ पुण्डरीक MOONAMOKAROOMOMOMOON अहो ! कर्पूरमचर्या अपूरिष्ट मनोरथः। अवकेशिनोऽपि वृक्षा यजाताः सफला अमी ॥३९॥ चरित्रम्॥२३५॥ तयोरेको लघुविप्रोऽवचित्य सुफलोच्चयम् । शीघ्रं ययौ द्वितीयस्तु तत्राऽस्थान्नृपजान्तिके ॥३९१॥ ४ सर्गः-६ अथाऽवदत् कुमारस्तं हे विप्राविह को युवाम् ? । कारितं श्रीगृहं केन किं नीत्वाऽगात् फलान्यसौ?॥ अथो स विप्रः प्रोवाच गिरा प्रेमपवित्रया। जानीहि प्रथमं देव ! रङ्गशालां पुरीमिमाम् ॥३९३।। (विक्रमो नृपः-) विक्रमोऽत्र पतिः पाति पातितारिपतङ्गकः । भयान्धतमसाल्लोकं नीतिमार्गप्रदीपकः ॥३९४॥ (प्रीतिमती राज्ञी-) तस्य प्रीतिमती नाम पत्नी दृढपतिव्रता । सुप्ताऽन्यदा निश्यऽपश्यत् कर्पूरतरुमञ्जरीम् ॥8 ( कर्पूरमञ्जरी पुत्र-) संपूर्णसमये साऽथ समस्त सुतां सती। पिताऽपि तामतो नाम्ना चक्रे कर्पूरमञ्जरीम् ॥ ( सामदेवो देवज्ञ:-) सुतायां सप्तवार्षिक्यां तस्यां श्रीविक्रमो नृ । दैवज्ञं सामदेवाख्यं पप्रच्छे तद्वरं नरम् ॥ कन्याङ्गलक्षणान्येष वीक्ष्य मौहतिकोऽवदत् । वर्षऽस्याः षोडशे भावी राधावेधकरो वरः ॥३९८॥ राजा श्रीविक्रमोऽवोचत् राधावेधस्य योग्यता । केन चिनेन विज्ञेया पुंसस्तस्येति भो! वद ॥३९९॥ सोऽवादीद् देव ! वाग्देवीमुपोष्याऽऽराध्य सत्वरम् । सर्व निवेदयिष्यामि तृतीये दिवसे तव ॥४०॥ सोमदेवस्तृतीयेऽहनि सभामभ्येत्य भूपतेः । पाणौ चूतफलान्युच्चैस्तदा पञ्च समार्पयत् ॥४०१॥ राजोचे किं फलैरेतेः कर्तव्यमथ सोऽब्रवीत् । अर्पितानि सरस्वत्या ममैतानि प्रसन्नया ॥४०२॥ गदितं च सरस्वत्या महालक्ष्मीगृहं महत् । कारितं विद्यतेऽग्रे यत् स्वर्णमूर्ति विभूषितम् ॥४०३॥ 8 तत्र कर्पूरमञ्जर्या कन्यया निजपाणिना । प्रसादस्याऽस्य पाश्चात्य-भागे वाप्यान्यमून्यहो ! ॥४०४॥ है दिव्यस्वरूपा पञ्चाम्री ततस्तत्र प्ररोक्ष्यति । सानिशं निर्मलैर्नीरैः सिंचनीया च कन्यया ॥४०॥ 18॥२३५॥ POOOOOOOOOOOOOOOOOKoecoommooMONOCOOo 0000000000000000000000000000 JainEducatictatemational For Private Personal use only wwwixielibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346