________________
पुण्डरीक
MOONAMOKAROOMOMOMOON
अहो ! कर्पूरमचर्या अपूरिष्ट मनोरथः। अवकेशिनोऽपि वृक्षा यजाताः सफला अमी ॥३९॥
चरित्रम्॥२३५॥ तयोरेको लघुविप्रोऽवचित्य सुफलोच्चयम् । शीघ्रं ययौ द्वितीयस्तु तत्राऽस्थान्नृपजान्तिके ॥३९१॥ ४ सर्गः-६
अथाऽवदत् कुमारस्तं हे विप्राविह को युवाम् ? । कारितं श्रीगृहं केन किं नीत्वाऽगात् फलान्यसौ?॥ अथो स विप्रः प्रोवाच गिरा प्रेमपवित्रया। जानीहि प्रथमं देव ! रङ्गशालां पुरीमिमाम् ॥३९३।। (विक्रमो नृपः-) विक्रमोऽत्र पतिः पाति पातितारिपतङ्गकः । भयान्धतमसाल्लोकं नीतिमार्गप्रदीपकः ॥३९४॥ (प्रीतिमती राज्ञी-) तस्य प्रीतिमती नाम पत्नी दृढपतिव्रता । सुप्ताऽन्यदा निश्यऽपश्यत् कर्पूरतरुमञ्जरीम् ॥8 ( कर्पूरमञ्जरी पुत्र-) संपूर्णसमये साऽथ समस्त सुतां सती। पिताऽपि तामतो नाम्ना चक्रे कर्पूरमञ्जरीम् ॥ ( सामदेवो देवज्ञ:-) सुतायां सप्तवार्षिक्यां तस्यां श्रीविक्रमो नृ । दैवज्ञं सामदेवाख्यं पप्रच्छे तद्वरं नरम् ॥ कन्याङ्गलक्षणान्येष वीक्ष्य मौहतिकोऽवदत् । वर्षऽस्याः षोडशे भावी राधावेधकरो वरः ॥३९८॥ राजा श्रीविक्रमोऽवोचत् राधावेधस्य योग्यता । केन चिनेन विज्ञेया पुंसस्तस्येति भो! वद ॥३९९॥ सोऽवादीद् देव ! वाग्देवीमुपोष्याऽऽराध्य सत्वरम् । सर्व निवेदयिष्यामि तृतीये दिवसे तव ॥४०॥ सोमदेवस्तृतीयेऽहनि सभामभ्येत्य भूपतेः । पाणौ चूतफलान्युच्चैस्तदा पञ्च समार्पयत् ॥४०१॥ राजोचे किं फलैरेतेः कर्तव्यमथ सोऽब्रवीत् । अर्पितानि सरस्वत्या ममैतानि प्रसन्नया ॥४०२॥ गदितं च सरस्वत्या महालक्ष्मीगृहं महत् । कारितं विद्यतेऽग्रे यत् स्वर्णमूर्ति विभूषितम् ॥४०३॥ 8 तत्र कर्पूरमञ्जर्या कन्यया निजपाणिना । प्रसादस्याऽस्य पाश्चात्य-भागे वाप्यान्यमून्यहो ! ॥४०४॥ है दिव्यस्वरूपा पञ्चाम्री ततस्तत्र प्ररोक्ष्यति । सानिशं निर्मलैर्नीरैः सिंचनीया च कन्यया ॥४०॥ 18॥२३५॥
POOOOOOOOOOOOOOOOOKoecoommooMONOCOOo
0000000000000000000000000000
JainEducatictatemational
For Private
Personal use only
wwwixielibrary.org