________________
पुण्डरीक
॥२३४॥
४
८
१२
मत्वेति हे धर्मसुते ! सुलक्ष्मि ! कथं सतामेव गृहेषु नैषि ? ॥ ३७६ ॥ स कुमारः सुकुमारमिति यावद् वचोऽब्रवीत् । श्रीदेवता तावदेव प्रोवाचाऽनाहतं वचः ॥ ३७७॥ तथाहिपुण्यरज्जुभिरहं दृढबद्धा निर्विवेकि- सुविवेकिगृहेषु ।
संस्थिताऽत्र कुवचः सुवचश्च वत्स ! हे ननु सहेऽधनिनां हि ॥ ३७८ ॥ श्रुत्वेत्यसौ श्रियो वाक्यं दध्यौ प्राग्जन्मधर्मतः । श्रीः स्यात् कृपण व्यसनिनराणां नान्यतो गुणात् ॥ ( द्वौ विप्र ) इतो गर्भगृहान्तस्थौ विप्रो श्रीदेवदताऽचकौ । हुं चिह्नमेकं संजातमित्युक्त्वा जग्मतुर्हुतम् एताभ्यां किमभिज्ञानं दृष्टं विप्राविमौ च को । चिन्तयन्निति बनाम प्रासादं परि भूपभूः ॥ ३८१॥ तत्र च - ( पञ्च आम्राः - ) स्फाटिकैर्निर्मलजल -कलितैरालवालकैः । विपुलान् पत्रलान् पञ्च कम्रानाऽऽम्रानुदैक्षत ॥ ३८२॥ | उपसृत्य कुमारोऽथ यावदालोकते स्थिरः । तावत् तान्निष्फलान् वीक्ष्य सव्यथं ध्यातवानिति ॥ ३८३ ॥ प्रसृतेऽपि वसन्तत ब्रुमाणां परमर्द्धिदे । आः ! आनन्दप्रदा अक्ष्णोरप्येते निष्फलाः किमु ? ॥३८४ किन्तु, दानेशा धनसंयुता भुवि सदाचारा परश्लाघिनो वैद्या लोभविवर्जिता यदि सुविद्वांसोऽप्यगर्वा हृदि । नित्यं स्वापि सरांसि मृत्युरहिता मर्त्याः फलाढ्या द्रुमाः । जायन्ते तदहो ! धरा वरतरा स्यात् स्वर्ग-पातालयोः। तथाऽपि धरणेन्द्रेण प्रदत्तस्य सुधामणेः । प्रभावेण करिष्यामि चूतानेतान् फलान्वितान् ॥ ३८६ ॥ ध्यात्वेति तं मणि नीव्या कृष्द्वैषां स्थानपाऽम्बुभिः । प्रक्षाल्याऽभिषिषेचैष चूतान् पञ्चाऽपि यावता ॥ ३८७ तावता स्वर्णवर्णानि कर्पूरसुरभीणि च । आविरासुः फलान्याशु सुधास्वादूनि तेष्वथ ॥ ३८८ ॥ इतश्च विप्रौ क्षिप्रौ तौ तत्राऽऽयातौ फलाकुलान् । तान् (तांश्च) वृक्षान् समालोक्य मुदितावूचतुर्मिथः ॥
१ सुजलानि ।
| ॥२३४॥
Jain Education International
चरित्र
सर्ग: - ६
For Private & Personal Use Only
www.khnelibrary.org