SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ सर्गः-६ 20000000000000000000000000000000000000000000000000 (धरणेन भुवनभानवे दत्तानि चमत्कारकवस्तूनि-) ततोऽशुकयुगं स्वर्ण-पादुकायुगलं तथा । धरणेन्द्र कुमाराय दत्वाऽवादीत् प्रमोदवान् ॥३६४॥ अनेन वस्त्रयुग्मेन संवीतेन तनौ तव । शीता-ऽऽतप-रजो-वातभवं दुःखं न भावि भोः ! ॥३६॥ पादुकायुगलस्याऽस्य प्रभावो व्योमगामिता । परोपकारे त्वं भूया धीरधीरनिशं भुवि ॥३६॥ इत्युक्त्वा पेटिका जैन-मृतियुक्तां स्वपाणिना । आर्पयन्नृपपुत्राय मणि चैकं महौजसम् ॥३६७॥ 8 भूत्वाऽथ निकषा कर्ण कुमारस्य मुदा तदा । महिमानं मणेस्तस्याऽऽचख्यो छन्नं स नागरात् ॥३६८॥ (भुवनभानुः पातालात् पृथ्व्यामागतः-) अथो मुमोच हुंकारं स्फारं स धरणेश्वरः। तदैवाऽथ कुमारोऽयं पृथ्न्यामात्मानमैक्षत ॥३६॥ (रङ्गशाला नगरी-) अहो! अहं भुवं प्राप्तश्चिन्तयन्निति विस्मयात्। जगाम रङ्गशालाख्यां नगरीं श्रीगरीयमीम् ॥ ४ तस्याः पुरप्रवेशेऽसौ चारप्राकारवेष्टितम् । प्रासादं विस्मितोऽपश्यत् पिशङ्गध्वजयाऽन्वितम् ॥३७॥ प्रासादोऽयं श्रियो देव्या अये! पीतध्वजान्वितः । विचिन्त्येति कुमारस्तत्प्राकारान्तविवेश सः॥३७२॥ ( लक्ष्मीमूर्तिः-)चारुचामीकरमयीमयं तत्र प्रमोददाम् । लक्ष्मीदेव्या ददर्शाऽथ मूर्ति चम्पकपूजिताम् ॥३७३॥ उपमृत्य कुमारोऽथ निजगाद श्रियं प्रति । देवि ! लक्ष्मि ! त्वमेवाऽसि सतां पुण्यनिबन्धनम् ॥३७४॥ यतः-नृपस्य मानं गुरु-देवपूजा सत्तीर्थयात्रा निजबन्धपोषः। संसेव्यतां शेषकलाविदां च स्याल्लक्ष्मि! सर्व त्वयि तोषवत्याम् । ॥३७५।। सन्तः सुतीर्थ कृपणा रजोऽन्तस्त्वां स्थापयन्ति व्यसनेषु पापाः । ĐÁooOOOooooooooooo0oooooooo १ भयम् । २ धूल्याम् । ॥२३॥ Jain Educatpaintemational For Private & Personal use only HElinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy