________________
॥२३२॥
पुण्डराक- दुक्खे निवाडियाणं वेयणसयसंपगाढार्ण ॥३१॥ दुःखे निपतिताना वेदनाशतसंप्रगाढानाम् ॥३५१॥
बहुना ? अच्छिनिमीलणमित्तं नस्थि सुहं दक्खमेव अणवश्यं । अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव अनवरतम्।। 8 नरए नेरईयाणं अहोनिसं पचमाणाणं ॥३५२॥ नरके नैरपिकाणाम् अहर्निशं पच्यमानानाम् ॥३५२॥४ इत्युक्त्वा धरणेन्द्रस्तं पाणी प्रारोप्य भूपजम् । व्यक्तितो नरकावासाम् दर्शयामास कत्यपि ॥३५३॥
(नरकदर्शनेन भुवनभानुर्मुमूर्छ-) धरणेन्द्रकराजस्थो जीवानां वीक्ष्य वेदनाम् । कुमारो दुःखपूरेण क्लान्तकायो मुमूर्छ सः ॥३५४॥ पुनस्तत्र समानीय दिव्यपानीयसेचनः । धरणेन्द्रः कुमारं तं चकार स्पष्टचेतनम् ॥३५५॥ . व्यचिन्तयत् कुमारोऽथ देहसौख्याय धिग् जनाः। देहं धर्मकल्पटुं प्रापुः किं पापपोषिणः॥३५६॥ ऊचेऽथ धरणो वत्स! जाताऽद्य ससलइन्नी । अङ्गं कृशं भृशं तेऽभूत् कुमार ! सुकमारवत् ॥३५७|| भो! जनाधिपपुत्राऽद्य भोजनाय मया समम् । पुण्यपुष्ट ! तदुत्तिष्ठ सत्वरत्नेकरोहण ! ॥३५८॥ कुमारः प्रोचिवन्नाग ! मयाऽद्य जिनपूजनम् । न कृतं तत् कृतं देव ! भोजनैलोल्ययोजनैः ॥३५९॥ श्रुत्वेति वासुकिः प्रौचे देवतावसरे मम । सा मूर्तिर्वीतरागस्य विद्यते सर्व विद्य! ते ॥३६०॥ . अभ्युत्थाय ततः शीघ्रमत्रैव जिनपूजनम् । विधेहि विधिना धीमन् ! निधेहि प्रमदं मयि ॥३६॥ इत्युक्त्वा बासुकिर्भूपपुत्रमाकृष्य बाहना । लपयित्वा सुधाकुण्हे कारयामास पूजनम् ॥३६२।।
(धरणेन सह भुवनभानोः भोजनम्-) धरणोऽत्यर्थमभ्यर्थ्य कुमारं दिव्यभोजनैः। अभोजयत् प्रीतिवल्ले: फलं पक्वं हि गौरवम् ॥३३३॥ .॥२२॥
0000000000000000000000000000000000000000000000000000
500000000000000000000000000oordaroo000000002000
२
Jain Educatiemanal
For Private & Personal use only
wwipinelibrary.org