Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 242
________________ चरित्रम्. : पुण्डरीक-8 नीत्वेति श्वपचवचस्तस्थौ स जगतीशजः। श्रीवीतरागं सर्वज्ञं मनसा संस्मरन्नरम् ॥१७०॥ (कश्चिद् योगी-) अथाऽस्मिन् समये कोऽपि योगी कम्प्रतनुभृशम् । कुमारपार्श्वमायासीद् रक्षेति वचनं वदन् ॥ कुमारः प्राह मा भैषीभों योगिन् ! वद किं भयम् । बभाषे प्रस्खलद्वर्ण वर्णी स पृथुवेपथुः ॥१७२॥ सुदुस्तपं तपस्तेपे षण्मासान् मन्त्रसिद्धये । किन्तु ब्रह्मव्रतं प्रान्ते मया खण्डितमेकदा ॥१७३॥ सिद्धिलोभादहं कृत्वा सत्त्वमत्र समागतः। आहतावाहितायां कोऽप्याविरासीच राक्षसः ॥१७४॥ पुष्टा गुरूपदिष्टाश्च मन्त्रास्तत्वासहेतवे । स्मृता अप्यफला जाताः खण्डितब्रह्मणो' हि मे ॥१७॥ यतः- (ब्रह्मचर्यवर्णना-) मन्त्र-तन्त्र-वरयन्त्रसमूहा औषधानि च यतः सुतपांसि । वाञ्छितानि ददतेऽत्र परत्र ब्रह्म तद् विजयतां व्रतराजः ॥१७६।। ४ तथाच, कीर्तिर्यतः स्फूर्तिमियति विश्वे यतः शुचिः स्यादिह देहमेतत् । यतश्च मोक्षः स भवेत् परत्र तद् ब्रह्म जीयादखिलव्रतेन्द्रः॥१७७॥ अथ, राक्षसो भुजमेकं मे बुभुजेऽहं च पीडितः। नंष्ट्रा त्वदीयं शरणं स्वरक्षायै समागमम् ॥१७८॥ 18 कुमारः प्रोचिवान् शीघ्र स्वां कन्यां मे समर्पय । यथा विधाय त्वद्रूपं राक्षसं प्रीणयामि तम् ॥१७९ 8 योगी प्रोचे कथं चारुवपुस्तस्मै प्रदास्यते। धर्मा-ऽर्थ-काम-मोक्षा हि संभवन्ति यतः स्फुटाः ॥१८०॥ ऊचे कुमारो भो योगिन् ! परार्थे प्राणदानतः। धर्मा-ऽर्थ-काम-मोक्षास्ते साधिता एव सर्वथा ॥१८१॥ किंच, नि:श्वासेन महोद्भूत-ज्वालया लक्षितो मया। पश्याऽयं राक्षसोऽभ्येति तद् योगीन्द्र ! तं द्रव ॥ 000000000000000000000000000000000000000050 00000wwwwwwwww0000000000000000 क १ खण्डितब्रह्मचर्यस्य । ॥२१८॥ Jain Educatio For Private & Personal use only belibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346