Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 245
________________ चरित्रम् सर्गः-६ पुण्डरीक अस्मिन्नवसरे मन्दा-ऽऽनन्दकन्दनिकन्दनम् । शुश्राव दुःश्रवं क्वापि क्रन्दनं नृपनन्दनः ॥२०९॥ चण्डालश्चण्डतुण्डोऽथ जगादाऽऽनन्दतुन्दिलः। अहो ! अद्य महालामो रे ! रेऽस्माकं भविष्यति ॥२१० ॥२२१ (घनदत्तः श्रेष्ठी, तत्पुत्रो वसन्तो मृतः-) यतोऽत्र धनदत्तस्य श्रेष्ठिनस्तनयो नयी। विनयी सुभगस्त्यागी वसन्ताख्यो मृतोऽधुना ॥२१॥ चारूणि चीवराण्यस्य गत्वा याचस्व सत्वरम् । मत्पत्न्याः परिधानाय यथा तानि भवन्ति भोः ॥२१२॥8 (भुवनभानोश्चिन्तनम्-) 8 स्वीकृत्येति वचस्तस्य कुमारचलितस्ततः। चिन्तयामास संसार-वैराग्यकलितो भृशम् ॥२१३॥ यो नरः स्वजनहर्षतरूणां वृद्धयेऽभिनवनीरदतुल्यः । तस्य संहरणमा शु विधत्तेऽनित्यतोग्रपवनोत्कलिकेव॥ ४ तथा च;- संसारोद्यानमध्ये किल विविधकुलानोकुहालीप्रसूतान् । देवो ह्यारामिकोऽयं विकसितकुसुमानीव मान् विगृह्य । श्रेयःसौरभ्ययुक्तान् शुचिसुखवचनै छादयेत् स्वाकरण्डे । तेभ्यो जीवानथाऽन्यानवकरदहो ! निक्षिपेन्नारकान् वा ४ विश्वं विश्वं नश्वरं संनिरीक्ष्य कुर्याद्धर्म निर्मलं धीरधीर्यः । स्वीयां मूर्ति कीर्तिमेवाऽत्र मुक्त्वा सोऽयं सारं स्वर्गसौख्यं भुनक्ति ॥२१६॥ अतः सत्पुरुषस्याऽस्य मृतस्याऽपि तनो स्थितम् । सतां वस्त्रपदाताऽहं याचिष्ये चीवरं कथम् ॥२१७॥ अन्यच्च चौरैविगृह्यमाणानि रक्षामि वसनानि यः। वस्त्रं नेतुं कथं सोऽहं करोमि स्वकर पुनः ? ॥२१८॥ १ अनोकुहो दुमः । SOOCOOOOOOOOOOOOOOOOOOOOOOOOOOOO Ooooooooooooooooooooooooooooox ॥२२१॥ Jain Education mahonal For Private & Personal use only Aalinelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346