________________
चरित्रम्
सर्गः-६
पुण्डरीक
अस्मिन्नवसरे मन्दा-ऽऽनन्दकन्दनिकन्दनम् । शुश्राव दुःश्रवं क्वापि क्रन्दनं नृपनन्दनः ॥२०९॥
चण्डालश्चण्डतुण्डोऽथ जगादाऽऽनन्दतुन्दिलः। अहो ! अद्य महालामो रे ! रेऽस्माकं भविष्यति ॥२१० ॥२२१
(घनदत्तः श्रेष्ठी, तत्पुत्रो वसन्तो मृतः-) यतोऽत्र धनदत्तस्य श्रेष्ठिनस्तनयो नयी। विनयी सुभगस्त्यागी वसन्ताख्यो मृतोऽधुना ॥२१॥ चारूणि चीवराण्यस्य गत्वा याचस्व सत्वरम् । मत्पत्न्याः परिधानाय यथा तानि भवन्ति भोः ॥२१२॥8
(भुवनभानोश्चिन्तनम्-) 8 स्वीकृत्येति वचस्तस्य कुमारचलितस्ततः। चिन्तयामास संसार-वैराग्यकलितो भृशम् ॥२१३॥
यो नरः स्वजनहर्षतरूणां वृद्धयेऽभिनवनीरदतुल्यः । तस्य संहरणमा शु विधत्तेऽनित्यतोग्रपवनोत्कलिकेव॥ ४ तथा च;- संसारोद्यानमध्ये किल विविधकुलानोकुहालीप्रसूतान् ।
देवो ह्यारामिकोऽयं विकसितकुसुमानीव मान् विगृह्य । श्रेयःसौरभ्ययुक्तान् शुचिसुखवचनै छादयेत् स्वाकरण्डे ।
तेभ्यो जीवानथाऽन्यानवकरदहो ! निक्षिपेन्नारकान् वा ४ विश्वं विश्वं नश्वरं संनिरीक्ष्य कुर्याद्धर्म निर्मलं धीरधीर्यः ।
स्वीयां मूर्ति कीर्तिमेवाऽत्र मुक्त्वा सोऽयं सारं स्वर्गसौख्यं भुनक्ति ॥२१६॥ अतः सत्पुरुषस्याऽस्य मृतस्याऽपि तनो स्थितम् । सतां वस्त्रपदाताऽहं याचिष्ये चीवरं कथम् ॥२१७॥ अन्यच्च चौरैविगृह्यमाणानि रक्षामि वसनानि यः। वस्त्रं नेतुं कथं सोऽहं करोमि स्वकर पुनः ? ॥२१८॥
१ अनोकुहो दुमः ।
SOOCOOOOOOOOOOOOOOOOOOOOOOOOOOOO
Ooooooooooooooooooooooooooooox
॥२२१॥
Jain Education
mahonal
For Private & Personal use only
Aalinelibrary.org