SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-६ पुण्डरीक अस्मिन्नवसरे मन्दा-ऽऽनन्दकन्दनिकन्दनम् । शुश्राव दुःश्रवं क्वापि क्रन्दनं नृपनन्दनः ॥२०९॥ चण्डालश्चण्डतुण्डोऽथ जगादाऽऽनन्दतुन्दिलः। अहो ! अद्य महालामो रे ! रेऽस्माकं भविष्यति ॥२१० ॥२२१ (घनदत्तः श्रेष्ठी, तत्पुत्रो वसन्तो मृतः-) यतोऽत्र धनदत्तस्य श्रेष्ठिनस्तनयो नयी। विनयी सुभगस्त्यागी वसन्ताख्यो मृतोऽधुना ॥२१॥ चारूणि चीवराण्यस्य गत्वा याचस्व सत्वरम् । मत्पत्न्याः परिधानाय यथा तानि भवन्ति भोः ॥२१२॥8 (भुवनभानोश्चिन्तनम्-) 8 स्वीकृत्येति वचस्तस्य कुमारचलितस्ततः। चिन्तयामास संसार-वैराग्यकलितो भृशम् ॥२१३॥ यो नरः स्वजनहर्षतरूणां वृद्धयेऽभिनवनीरदतुल्यः । तस्य संहरणमा शु विधत्तेऽनित्यतोग्रपवनोत्कलिकेव॥ ४ तथा च;- संसारोद्यानमध्ये किल विविधकुलानोकुहालीप्रसूतान् । देवो ह्यारामिकोऽयं विकसितकुसुमानीव मान् विगृह्य । श्रेयःसौरभ्ययुक्तान् शुचिसुखवचनै छादयेत् स्वाकरण्डे । तेभ्यो जीवानथाऽन्यानवकरदहो ! निक्षिपेन्नारकान् वा ४ विश्वं विश्वं नश्वरं संनिरीक्ष्य कुर्याद्धर्म निर्मलं धीरधीर्यः । स्वीयां मूर्ति कीर्तिमेवाऽत्र मुक्त्वा सोऽयं सारं स्वर्गसौख्यं भुनक्ति ॥२१६॥ अतः सत्पुरुषस्याऽस्य मृतस्याऽपि तनो स्थितम् । सतां वस्त्रपदाताऽहं याचिष्ये चीवरं कथम् ॥२१७॥ अन्यच्च चौरैविगृह्यमाणानि रक्षामि वसनानि यः। वस्त्रं नेतुं कथं सोऽहं करोमि स्वकर पुनः ? ॥२१८॥ १ अनोकुहो दुमः । SOOCOOOOOOOOOOOOOOOOOOOOOOOOOOOO Ooooooooooooooooooooooooooooox ॥२२१॥ Jain Education mahonal For Private & Personal use only Aalinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy