SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 इतोऽवदत् स मातङ्गः किं रे शीघ्रन यास्यसि। तस्मादप्यतिभीतोऽयं जगाम नृपजो जवात् ॥२१९॥ चरित्रम् ॥२२२॥ पुनविचिन्तयामास स गत्वा मृतकान्तिकम् । धर्मशास्त्ररसज्ञा मे रसज्ञा याचा कथम् ? ॥२२०॥ :-६ सत्पात्राणां करेभ्योऽपि यः शिश्रायोच्चतां पुरा । सोऽद्य मे दक्षिणः पाणिः किं याचेत मृताम्बरम् ॥२२१४ अथवा, येन हस्तेन मातङ्गेऽजिता स्वर्णाधमर्णता । अधमो याचतां घुग्रं फलत्यत्रैव पातकम् ॥२२२॥ यतः- स्वशरणस्य वधो गुरुतापनं पिशुनता शमिना पितृवचनम् । ___ स्थपनिकाहरणं शिशुहिंसनं ध्रुवमिहाऽन्यभवेऽपि फलन्त्यहो ! ॥२२३॥ अतो हे हस्त! पापद्रोर्याश्चारूपं फलं स्फुटम् । आत्मनोपार्जितं भूक्ष्व मृतवस्त्रायाऽग्रतो भव ॥२२४॥ कुमारश्चिन्तयित्वैवं स्वकरं स पुरोऽकरोत । हर्षगौराऽथ गौराविरासीत पौराऽऽस्यतस्तदा ॥ अहो भाग्यं वसन्तस्य मृते यस्मिन्नसौ पुमान् । आचारसारस्वाकारः किश्चित् प्रार्थयतेऽद्य यत् ॥२२६॥ इत्युक्त्वा रोदनं मुक्त्वा नागरा रागसागराः । रत्नान्यारेभिरे दातुं उल्लोलनिजपाणिभिः॥२२७॥ (मृतस्य वसं याचितं भुवनभानुना--) राजसूनुः स दूनोऽन्तविधूयाऽऽत्मकरं रयात् । प्रोचे भोश्चण्डतुण्डस्य मातङ्गस्थाऽस्मि किंकरः ॥२२८॥ गृहणामि दानं नो कस्य किन्तु वस्त्रमिदं जवात् । इत्य?क्ते दृशावस्य पूर्ण हृदुःखवारिभिः ॥२२९॥ ईदृशोऽप्यन्तजस्यैष कर्मकृद् धिग् जगत्स्थितिः। इत्युक्त्वा मृतदेहस्थं वस्त्रं तेऽस्मै समापयन् ॥२३०॥ (भुवनभानुर्ममूर्च्छ-) मुक्तं तन्मृतवस्त्रं तैः स्वपाणी प्रेक्ष्य भूपभूः ।। धिगू घिग में जन्म भूलोके वदन्निति मुमूर्छ सः ॥२३१॥8 १ गी:-वाणी । पोराणां-नागरिकाणाम्-आस्यत:-भुखात् । ४॥२२२॥ "000000000000000000000000000000000000000000 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy