________________
43
-हो । ४०]
પરમાત્મપ્રકાશઃ योगिवृन्दैः ज्ञानमयः यो ध्यायते ध्येयः ।
मोक्षस्य कारणे अनवरतं स परमात्मा देवः॥ ३९ ॥ योगीन्द्रवृन्दैः शुद्धात्मवीतरागनिर्विकल्पसमाधिरतैः ज्ञानमयः केवलज्ञानेन निर्वृत्तः यः कर्मतापन्नो ध्यायते ध्येयो ध्येयरूपोऽपि । किमर्थं ध्यायते । मोक्षकारणे मोक्षनिमित्ते अनवरतं निरन्तरं स एव परमात्मा देवः परमाराध्य इति । अत्र य एव परमात्मा मुनिवृन्दानां ध्येयरूपो भणितः स एवशुद्धात्मसंवित्तिप्रतिपक्षभूतातरौद्रध्यानरहितानामुपादेय इति भावार्थः ॥ ३९ ॥ ।
अथ योऽयं शुद्धबुद्धकस्वभावो जीवो ज्ञानावरणादिकर्महेतुं लब्ध्वा वसस्थावररूपं जगज्जनयति स एव परमात्मा भवति नान्यः कोऽपि जगत्कर्ता ब्रह्मादिरिति प्रतिपादयति४०) जो जिउ हेउ लहेवि विहि जगु बहु-विहउ जणेइ । लिंगत्तय-परिमंडियउ सो परमप्पु हवेइ ॥ ४० ॥
यो जीवः हेतुं लब्ध्वा विधिं जगत् बहुविधं जनयति ।
लिङ्गत्रयपरिमण्डित: स परमात्मा भवति ॥ ४० ॥ मर्थ [ ध्येयः ] ध्येय३५ [ अनवरतं ] निर'त२ [ ध्यायते ] ध्यावे छ [ सः ] ते ४ [ परमात्मा देवः ] ५२मात्मा हे छे २ ५२म माराध्य छे.
ભાવાર્થ:-અહીં જે પરમાત્મા મુનિઓને ધ્યેયરૂપ કહ્યો છે તે જ શુદ્ધાત્માના સંવેદનથી પ્રતિપક્ષભૂત એવા આર્તધ્યાન અને રૌદ્રધ્યાનથી રહિત ધ્યાનીને ઉપાદેય છે એ ભાવાર્થ છે. ૩૯.
હવે શુદ્ધ-બુદ્ધ જેનો એક સ્વભાવ છે એવો આ જીવ, જ્ઞાનાવરણદિ કર્મનું નિમિત્ત પામીને ત્રણ-સ્થાવરરૂપ જગતને ઉત્પન્ન કરે છે તે જ પરમાત્મા છે, બીજે કઈ જગકર્તા બ્રહ્માદિ પરમાત્મા નથી એમ કહે છે –
गाथा-४० सन्या :- [ यः जीवः ] 2 ०१ [ विधि हेतुं लब्ध्वा ] ज्ञाना१२ भ३५ ४२६४ने पाभान [ बहुविधं जगत् जनयति ] सने ५४ाना सस्था१२३५જગતને ઉત્પન્ન કરે છે ( અર્થાત્ કર્મના નિમિત્તથી ત્રસસ્થાવરરૂપ અનેક જન્મ ધરે છે ) [ सः ] ते ४ [ लिंग त्रयपरिमंडितः ] पुलिंग, स्त्रीलिं, नपुससिं २ र सिंग सडित थये। ( शुद्धनिश्चयनयथा ) ५२भात्या [ भवति ] छ, मान ४५ ॥४ता હરિહરાદિ પરમાત્મા નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org