Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
ચાગસાર
मुढा देवलि देउ णवि णवि सिलि लिपर चिति । देहा देवलि देउ जिणु सो बुज्झहि समचिचि ॥ ४४ ॥
मूढ देवालये देवः नैव नैव शिलायां लेप्ये चित्रे । देहदेवालये देवः जिनः तं बुध्यस्व समचित्ते ॥ ४४ ॥ नथी हेव भहिर विषे, देव न भूर्ति, चित्र; तन-महिरभां हेव निन, समन यह समयित्त. ४४
अन्वयार्थ:-[ मूढ ] डे भूढ ! [ देवः | हेव पशु नथी, [ शिलायां लेप्ये चित्रे न एव ] मेवी रीते पशु नथी [ जिनः देवः ] भिनव तो [ देहदेवालये ] तुं [ समचित्ते ] समथित्तथी ( शांतलावे ) [ बुद्धस्त्र ] જ્ઞાનથી જ દેહ-દેવાલયમાં પરમાત્માને દેખે છેઃ~~~
तित्थइ देउलि देउ जिणु सव्वु वि कोइ भइ । दहा - देउलि जो मुणइ स्ते बहु को विहवइ ॥ ४५ ॥
तीर्थे देवकुले देवः जिनः (इति) सर्वः अपि कश्चित् भणति । देहदेवकुले यः मन्यते सः बुधः कः अपि भवति ॥ ४५ ॥ તી–મંદિરે જિન, લેાક કથે સહુ એમ;
વિરલા જ્ઞાની જાણતા, તન—મંદિરમાં દેવ. ૪૫
[ देवालये न पत्र ] देवालयमां । पत्थर, सेय हे चित्रमां हेडुदेवालयमा छे [ ] तेने
शु. ४४
૪૪૫
अन्वयार्थ:-[ तीर्थे देवकुले | तीर्थभां भने देवालयमा | जिनः देवः ] भ [ सर्वः अपि कश्चित् । सर्व अ [ भणति | उ छेप [ यः ] भे
हेव
[ देहदेवकुले ] हेहेवालयमा | मन्यते ] निनदेवने भगे [ सः बुधः | सेवा पंडित
तो [ कः अपि भवति । अर्ध विरसा न होय छे. ४५.
ધરસાયન પીવાથી અજર અમર થવાય છે.~~
Jain Education International
जड़ जर मरण - करा लियउ तो जिय धम्म करेहि ।
धम्म- रसायणु पियहि तुहुं जिम अजरामर होहि ॥ ४६ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500