Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
યેગસાર
४४३
साथ:-[योगिन् ] या ! [ यदि ] = [त्वं ] तु [ शिवलाभं इच्छसि ] मोक्ष पाभव यात तो [ केवलज्ञानस्वभावः आत्मा सः जीव: भण्यते ]
सज्ञानमावी आमा छ तर १ ४ो छ [ मन्यस्व ] स तु Mg, [योगिभिः भणितं ] मेम ये॥श्वराये छ. ७६.
જ્ઞાનીને દરેક જગ્યાએ એક આત્મા જ દેખાય છે – को (?) सुसमाहि करउ को अंबउ छोपु-अछोपु करिवि को वंचउ । हल सहि कलहु केण समोणउ जहिं कहिं जोवउ तहि अप्पाणउ ॥४०॥ कः(अपि) सुसमाधि करोतु कः अर्चयतु स्पर्शास्पर्श कृत्वा कः वश्चयतु । मैत्री सह कलहं केन समानयतु यत्र कुत्र पश्यतु तत्र आत्मा ॥४०॥
કોણ કોની મૈત્રી કરે, કેની સાથે કલેશ
જ્યાં દેખું ત્યાં સર્વ જીવ, શુદ્ધ બુદ્ધ જ્ઞાનેશ. ૪૦
सन्याय:-[कः सुसमाधि करोतु ] Hd सुसमाधि ४२१. [ कः स्पर्शास्पर्श कृत्वा घश्चयतु] ७ स्पर्शास्५० ४शन वयना (माया) ४२, [ केन सह मैत्री कलहं समानयतु] ४ी साथे मैत्री नी साथे ४१६ ४२।, [ यत्र कुत्र पश्यतु तत्र आत्मा ] જ્યાં કયાંય જુઓ ત્યાં એક (કેવલ) આત્મા જ આત્મા દે. ૪૦
અનાત્મજ્ઞાની કુતીર્થોમાં ભમે છે – ताम कुतित्थई परिभमइ घुचिम ताम करेइ । गुरुहु पसाए जाम णवि अप्पा-देउ मुणेइ ॥ ४१ ॥
तावत् कुतीर्थानि परिभ्रमति धूर्तत्वं तावत् करोति ।। गुरोः प्रसादेन यावत् नैव आत्मदेवं मन्यते ॥ ४१ ॥ સદ્દગુરૂ વચન પ્રસાદથી, જાણે ન આતમદેવ; ભમે કુતીર્થે ત્યાં સુધી, કરે કપટના ખેલ. ૪૧
स-या:-[ गुरोः प्रसादेन ] शुरु प्रसाथी [ यावन् ] न्यो सुधी ७१ [ आत्मदेवं ] अात्महवन [न एव मन्यते ] ongतो नथी [तावत् ] यांसुधा ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500