Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 460
________________ યેગારઃ ४४८ चाताना सामान [ न एव खलु मन्यते ] ngal or नया [ तस्मिन् कारणे ] ते ४२ [ एते जीवाः ] ! [ स्फुटं खलु निर्वाणं न लभ्यन्ते ] निश्चयथा लिने पामता નથી એ વાત સ્પષ્ટ છે. પર. શાસ્ત્રપઠન આત્મજ્ઞાન વિના નિષ્ફલ છે – सत्थ पढ़तह ते वि जड अप्पा जे ण मुणंति । तहिं कारणि ए जीव फुड ण हु णिव्वाणु लहंति ॥ ५३ ॥ शास्त्रं पठन्तः ते अपि जडाः आत्मानं ये न मन्यते ।। तस्मिन् कारणे (तेन कारणेन ) एते जीवाः स्फुटं न खलु निर्वाणं लभन्ते ॥५३॥ શાસ્ત્રપાઠી પણ મૂર્ખ છે, જે નિજતત્ત્વ અજાણ; તે કારણ એ જીવ ખરે, પામે નહિ નિર્વાણ. પ૩. मन्वयाथ:-[शास्त्रं पठन्तः ] शस्त्र भए। छतां ५५ [ ये रेस [ आत्मानं ] मामाने [ न मन्यन्ते ] atgता नथी [ ते अपि । तमे। ५५ [ जडाः ] ५७ छ; [ तस्मिन् कारणे ] ते ४२ [ एते जीवा: ] 21 ~ [ स्फुटं न खलु निर्वाण लभन्ते ] निश्चयथा निर्माण ने पामता नथी ये वात २५४ छे. ५3. ઈન્દ્રિય અને મનના નિરોધથી સહજ સ્વરૂપ ઉત્પન્ન થાય છે मणु-इंदिहि वि छोडियइ (?) बुहु पुच्छिगइ ण कोइ । रायहं पसरु णिवारियइ सहज उपज्जइ सोइ ॥ ५४ ॥ मनइन्द्रियेभ्यः अपि मुच्यते बुधः पृच्छयते न कः अपि । रागस्य प्रसरः निवार्यते सहजः उत्पद्यते स अपि ॥ ५४ ॥ મન—ઇંદ્રિયથી દૂર થા, શી બહુ પૂછે વાત? રાગપ્રસાર નિવારતાં, સહજ સ્વરૂપ ઉત્પાદ. ૫૪. सन्या :-[ मनइन्द्रियेभ्यः अपि मुच्यते ] ने, भन अनेन्द्रियोथी छूट पाय त। [ कः बुधः अपि न पृच्छयते ] ५५ ५तिने पूछा- ४३२ २खेती ૫૭ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500