Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 466
________________ યોગસીરઃ ૪૫૫ [लघु ] शी" [ सिद्धिसुखं प्राप्नोति ] मोक्ष सुमन पामे छ [ एवं ] ओम [ जिनवरः भणति ] किन१२ ४ छ. ६५. કેઈ વિરલા જ તત્ત્વજ્ઞાની હોય છે – विरला जाणहिं तत्तु बुह विरलो णिसुणहिं तत्तु । विरला झायहिं तत्तु जिय विरला धारहिं तत्तु ॥ ६६ ॥ विरलाः जानन्ति तत्वं बुधाः विरला निशृण्वन्ति तत्त्वम् । विरलाः ध्यायन्ति तत्त्वं जीव विरलाः धारयन्ति तत्वम् ॥ ६६ ॥ વિરલા જાણે તત્ત્વને, વળી સાંભળે કેઈ; विरसा ध्यावे तत्वने, विरसा धारे ४. ६६ सन्याथ:-[ जीव ] ! [ विरलाः बुधाः ] ४ विक्ष ज्ञानी [ तत्वं जानन्ति ] तत्पने तो छ [ विरलाः ] ४ वि२९॥ ॥ [ तत्त्वं निशृण्वन्ति ] तवन समिणे 2. [ विरलाः ] / विस ४ [ तत्त्वं ध्यायन्ति ] तत्पने घ्यावे छे भने [ विरलाः तत्त्वं धारयन्ति ] ४ वि२६ तत्व धारे छ. ६६. કુટુંબમેહ ત્યાગવા યોગ્ય છે?— इहु परियण ण हु महुतणउ इहु सुहु-दुक्खहं हेउ । इम चिंतंतहं किं करइ लणु संमारहं छेउ ॥ ६७ ॥ एषः परिजनः न खलु मदीयः एष सुखदुःखयोः हेतुः । एवं चिन्तयतां किं क्रियते लघु संसारस्य छेदः ॥ ६७ ॥ આ પરિવાર ન મુજાણ, છે સુખ–દુઃખની ખાણ જ્ઞાનીજન એમ ચિંતવી, શીધ્ર કરે વહાણ. ૬૭ स-याथ:-[ एषः परिजनः ] सा टु'५ परिवार [ न खलु मदीयः ] ५२५२ भारे नथी, [ एषः ] मे [ सुखदुःखयोः हेतुः ] से मात्र सुमःमनु०४ १२९ छ, [ एवं किं चिन्तयतां ] भ ड यिततi, [ लघु ] शीघ ४ [ संसारस्य छेदः ] ससारमा छ [ क्रियते ] ४२पामा मावे छे. १७. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500