________________
યોગસીરઃ
૪૫૫
[लघु ] शी" [ सिद्धिसुखं प्राप्नोति ] मोक्ष सुमन पामे छ [ एवं ] ओम [ जिनवरः भणति ] किन१२ ४ छ. ६५.
કેઈ વિરલા જ તત્ત્વજ્ઞાની હોય છે – विरला जाणहिं तत्तु बुह विरलो णिसुणहिं तत्तु । विरला झायहिं तत्तु जिय विरला धारहिं तत्तु ॥ ६६ ॥ विरलाः जानन्ति तत्वं बुधाः विरला निशृण्वन्ति तत्त्वम् । विरलाः ध्यायन्ति तत्त्वं जीव विरलाः धारयन्ति तत्वम् ॥ ६६ ॥ વિરલા જાણે તત્ત્વને, વળી સાંભળે કેઈ; विरसा ध्यावे तत्वने, विरसा धारे ४. ६६
सन्याथ:-[ जीव ] ! [ विरलाः बुधाः ] ४ विक्ष ज्ञानी [ तत्वं जानन्ति ] तत्पने तो छ [ विरलाः ] ४ वि२९॥ ॥ [ तत्त्वं निशृण्वन्ति ] तवन समिणे 2. [ विरलाः ] / विस ४ [ तत्त्वं ध्यायन्ति ] तत्पने घ्यावे छे भने [ विरलाः तत्त्वं धारयन्ति ] ४ वि२६ तत्व धारे छ. ६६.
કુટુંબમેહ ત્યાગવા યોગ્ય છે?— इहु परियण ण हु महुतणउ इहु सुहु-दुक्खहं हेउ । इम चिंतंतहं किं करइ लणु संमारहं छेउ ॥ ६७ ॥ एषः परिजनः न खलु मदीयः एष सुखदुःखयोः हेतुः । एवं चिन्तयतां किं क्रियते लघु संसारस्य छेदः ॥ ६७ ॥
આ પરિવાર ન મુજાણ, છે સુખ–દુઃખની ખાણ જ્ઞાનીજન એમ ચિંતવી, શીધ્ર કરે વહાણ. ૬૭
स-याथ:-[ एषः परिजनः ] सा टु'५ परिवार [ न खलु मदीयः ] ५२५२ भारे नथी, [ एषः ] मे [ सुखदुःखयोः हेतुः ] से मात्र सुमःमनु०४ १२९ छ, [ एवं किं चिन्तयतां ] भ ड यिततi, [ लघु ] शीघ ४ [ संसारस्य छेदः ] ससारमा छ [ क्रियते ] ४२पामा मावे छे. १७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org