________________
ચેાગીદુદેવવિરચિત
अन्वयार्थ:-- [ ये मुनयः ] ने मुनिओ [ परभावं त्यक्तवा ] परभाव छोडीने [ आत्मना आत्मानं मन्यते ] आत्माने आत्मा वडे भले छे. ( पोताने पोता वडे लगे छे ) [ ते ] तेथे [ केवलज्ञानस्वरूपं लात्वा ] वणज्ञान स्व३५ यामीने [ संसारं ] ससारने [ मुञ्चन्ति ] छोडे छे. ६३.
धन्य ते भगवन्तान:
૪૫૪
धण्णा ते भयवंत बुह जे परभाव चयति ।
लोया-लोय - पयासयरु अप्पा विमल मुणंति ॥ ६४ ॥
धन्याः ते भगवन्तः बुधाः ये परभावं त्यजन्ति । लोकालोकप्रकाशकरं आत्मानं विमलं मन्यन्ते ॥ ६४ ॥
ધન્ય અહે। ભગવંત બુધ, જે ત્યાગે પરભાવ; लोठालो अाश४२, भागे विभज स्वभाव. ६४.
[
अन्वयार्थः–[ धन्याः ते भगवन्तः बुधा: ] धन्य ते लगवान ज्ञानीओने ये परभावं त्यजन्ति ]} यो परलावने छोडे छे भने [ लोकालोकप्रकाशकरं विमल' आत्मानं ] बोसो प्राश निर्भय आत्माने [ मन्यन्ते ] लगे छे. ६४.
આત્મરમણતા શિવસુખના ઉપાય છે.
सागारु वि णागारु कु वि जो अप्पाणि वसेड़ ।
सो लहु पावर सिद्धि - सुहु जिणवरु एम भइ ॥ ६५ ॥
सागारः अपि अनगारः कः अपि यः आत्मनि वसति । स लघु प्राप्नोति सिद्धिसुखं जिनवरः एवं भणति ॥ ६५ ॥
મુનિજન કે કોઈ ગૃહી, જે રહે આતમલીન; શીઘ્ર સિદ્ધિસુખ તે લહે, એમ કહે પ્રભુ જિન. ૬૫.
अन्वयार्थ:-[ सागारः अपि अनगारः ] श्राव ह। } भुनि । [ यः कः अपि ] अर्ध बो, पशु [ आत्मनि वसति ] आत्माभां बसे छे. [ सः ] ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org