Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
૪૫૮
યોગીન્દુદેવવિરચિત
जह लोहम्मिय णियड बुह तह सुण्णम्मिय जाणि । जं सुहु असुह परिच्चयहिं ते वि हवंति हु णाणि ॥ ७२ ॥ यथा लोहमयं निगडं बुध तथा सुवर्णमयं जानीहि । ये शुभं अशुभं परित्यजन्ति ते अपि भवन्ति खलु ज्ञानिनः ॥ ७२ ॥
લોહબેડી બંધન કરે, સોનાની પણ તેમ; જાણી શુભાશુભ દૂર કરે, તે જ જ્ઞાનીને મર્મ. ૨
स-या:-[ बुध ] ७ ५.रित ! [ यथा ] 2ी शत [ लोहमा निगर्ड ] खोदानी ५५ मे छ [ तथा ] तेवी शत [ सुवर्णमयं जानीहि ] सोनानी ५ मेडी छे એમ તું જાણ ( અર્થાત્ જેવી રીતે લેઢાની બેડી બંધન કરે છે તેવી રીતે સેનાની બેડી પણ બંધન કરે છે એ દષ્ટાંતથી પુણ્ય પાપને બન્નેને બંધનરૂપ જાણી ) [ ] જેઓ [ शुभं अशुभं ] शुभ अशुभ भन्ने नावाने [ परित्यजन्ति ] छ। छ [ ते अपि ] तमा ४ [ खलु ] ५२५२ [ ज्ञानिनः भवन्ति ] ज्ञानी छ. ७२.
ભાવનિર્ચથ જ મોક્ષમાર્ગી છે – जझ्या मणु णिग्गंथु जिय तइया तुहूं णिग्गंथु । जइया तुहूं णिग्गंथु जिय तो लब्भइ सिवपंथु ॥ ७३ ॥ यदा मनः निग्रंथः जीव तदा त्वं निग्रंथः । यदा त्वं निग्रंथः जीव ततः लभ्यते शिवपन्थाः ॥ ७३ ॥ જે તુજ મન નિગ્રંથ છે, તો તું છે નિગ્રંથ
જ્યાં પામે નિગ્રંથતા. ત્યાં પામે શિવપંથ. ૭૩
स-या:-[ जीव ] हे ०१! [ यदा | ले [ मनः ] मन [ निर्ग्रन्थ: ] निय डाय [ तदा | तो | त्वं ] तु [ निर्ग्रन्थ: ] निधन्य छ।; भने [ जीव ) 3 ०१ ! [ यदा ] . [ त्वं ] तु ( निर्ग्रन्थः ] निय [ तत: । । ] शिवपन्थाः लभ्यते ] तने भाक्षमागनी प्राप्ति होय छे. ७3.
मा ६५ :--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500