Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 467
________________ ૪૫૬ યેગીદેવવિરચિત अशमान ( ससारमा अपाताने श२९ यतुं नयी ):इदं फणिंद-रिंदय वि जीवहं सरणु ण होति । असरणु जाणिवि मुणि-धवलो अप्पा अप्प मुणंति ॥ ६८॥ इन्द्रफणीन्द्रनरेन्द्राः अपि जीवानां शरणं न भवन्ति ।। अशरणं ज्ञात्वा मुनिधवलाः आत्मना आत्मानं मन्यते ॥ ६८ ॥ छन्द्र, ३०ीन्द्र, नरेन्द्र ५२१ नही २२९१ हातार; શરણ ન જાણી મુનિવરે, નિજરૂપ વેદે આપ. ૬૮ स-या :-[ इन्द्रफणीन्द्रनरेन्द्राः अपि ] द्र, -द्र भने नरेन्द्र पर [ जीवानां ] &ोने [ शरणं न भवन्ति ] शाभूत ४ शता थी, [ अशरणं ज्ञात्वा ] मे रीते पाताने अश२५ तीन [ मुनिधवलाः ] उत्तम. मुनिमा [ आत्मना आत्मानं मन्यन्ते ] पोता 43 पोता. and छे. ६८. AqHIqrt ( ०१ ४ ४ सुपः माग छ ):इक्क उपज्जइ मरइ कु वि दुहु सुहु भुंजइ इकु । णरयहं जाइ वि इक्क जिउ तह णिव्वाणहं इक्कु ॥ ६९ ॥ एकः उत्पद्यते म्रियते एकः अपि दुःख सुखं भुनक्ति एकः । नरकेभ्यः याति अपि एकः जीवः तथा निर्वाणाय एकः ॥ ६९ ॥ જન્મ-મરણ એક જ કરે, સુખ–દુ:ખ વેદે એક; નર્કગમન પણ એકલો, મોક્ષ જાય જીવ એક. ૬૯ साथ:-[ जीवः । ७१ [ एकः ] at ४ अपर छे [ एकः अपि ] अने. -2 or [ म्रियते ] भरे छ, [ एकः ] Aa or [ दुःख सुख ] सुमदुमने [ भुनक्ति ] नाशवे छ, [ नरकेभ्यः ] न२४मा ५५ [ एकः अपि ] मेस ४ [ याति ] तय छ [ तथा ] मन [ निर्वाणाय ] निर्वायने ५ [ एकः ] मे पामे छे. ६६. AIR onानु प्रयान: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500