Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
ચેાગીદુદેવવિરચિત
अन्वयार्थ:-- [ ये मुनयः ] ने मुनिओ [ परभावं त्यक्तवा ] परभाव छोडीने [ आत्मना आत्मानं मन्यते ] आत्माने आत्मा वडे भले छे. ( पोताने पोता वडे लगे छे ) [ ते ] तेथे [ केवलज्ञानस्वरूपं लात्वा ] वणज्ञान स्व३५ यामीने [ संसारं ] ससारने [ मुञ्चन्ति ] छोडे छे. ६३.
धन्य ते भगवन्तान:
૪૫૪
धण्णा ते भयवंत बुह जे परभाव चयति ।
लोया-लोय - पयासयरु अप्पा विमल मुणंति ॥ ६४ ॥
धन्याः ते भगवन्तः बुधाः ये परभावं त्यजन्ति । लोकालोकप्रकाशकरं आत्मानं विमलं मन्यन्ते ॥ ६४ ॥
ધન્ય અહે। ભગવંત બુધ, જે ત્યાગે પરભાવ; लोठालो अाश४२, भागे विभज स्वभाव. ६४.
[
अन्वयार्थः–[ धन्याः ते भगवन्तः बुधा: ] धन्य ते लगवान ज्ञानीओने ये परभावं त्यजन्ति ]} यो परलावने छोडे छे भने [ लोकालोकप्रकाशकरं विमल' आत्मानं ] बोसो प्राश निर्भय आत्माने [ मन्यन्ते ] लगे छे. ६४.
આત્મરમણતા શિવસુખના ઉપાય છે.
सागारु वि णागारु कु वि जो अप्पाणि वसेड़ ।
सो लहु पावर सिद्धि - सुहु जिणवरु एम भइ ॥ ६५ ॥
सागारः अपि अनगारः कः अपि यः आत्मनि वसति । स लघु प्राप्नोति सिद्धिसुखं जिनवरः एवं भणति ॥ ६५ ॥
મુનિજન કે કોઈ ગૃહી, જે રહે આતમલીન; શીઘ્ર સિદ્ધિસુખ તે લહે, એમ કહે પ્રભુ જિન. ૬૫.
अन्वयार्थ:-[ सागारः अपि अनगारः ] श्राव ह। } भुनि । [ यः कः अपि ] अर्ध बो, पशु [ आत्मनि वसति ] आत्माभां बसे छे. [ सः ] ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500