Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 475
________________ ४६४ યોગીન્દુદેવવિરચિત જ્યાં ચેતન ત્યાં ગુણजहिं अप्पा तहिं सयल-गुण केवलि एम भणंति । तिहि कारणए जोइ फुडु अप्पा विमलु मुणंति ॥ ८५ ॥ यत्र आत्मा तत्र सकलगुणाः केवलिनः एवं भणन्ति । तेन ( ? ) कारणेन योगिनः स्फुटं आत्मानं विमलं मन्यते ॥ ८५ ॥ જ્યાં ચેતન ત્યાં સકલ ગુણ, કેવળી એમ વદંત; તેથી યોગી નિશ્ચયે, શુદ્ધાત્મા જાણુત. ૮૫. स-या :-[ यत्र आत्मा ] wयi आत्मा , [ तत्र सकल गुणाः ] त्यां सभरत गुथे। छ. । पवं ] अम [ केवलिन: भणन्ति | उपक्षी ४ छ; [ तेन कारणेन ] तथा [ योगिनः ] योas [ स्फुटं ] निश्वयथा [ विमलं आत्मानं ] निम आत्माने [ मन्यते ] तणे छे. ८५. એક આત્માને જાણોઃएकलउ इदिय रहियउ मण-वय-काय-ति-सुद्धि । अप्पा अप्पु मुणेहि तुहं लहु पोवहि सिवसिद्धि ॥ ८६ ॥ एकाकी इन्द्रियरहितः मनोवाकाय त्रिशुद्धया । आत्मन् आत्मानं मन्यस्व त्वं लघु प्राप्नोषि शिवसिद्धिम् ॥ ८६ ।। એકાકી, ઈન્દ્રિયરહિત, કરી યોગત્રય શુદ્ધ निमात्भाने एान, स! शिवसु. ८६. स-वयाथ:-| आत्मन् ] 3 मामा ! | अकाकी इन्द्रियरहितः त्वं ] 21st धन्द्रियडित सेवा तु [ मनोवाक्कायत्रिशुद्धया ] मन, वयन, अने यनी शुद्धिथा [ आत्मानं ] भाभाने [ मन्यस्व ] ]; तो तुं [लघु ] २५ ४ [शिवसिद्धिं ] भाक्षसिद्धिने ( प्राप्नोषि ] पाभीश. ८६. સહજ સ્વરૂપમાં રમણ કર – www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500