Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 481
________________ ४७० યેગીન્દુદેવવિરચિત मामध्यान ५२मात्मानु. ४।२५ छ:जो पिंडत्थु पयत्थु बुह रूवत्थु वि जिण-उत्तु । रूवातीतु मुणेहि लह जिम परु होहि पवित्त ॥ ९८ ॥ यत् पिण्डस्थं पदस्थं बुध रूपस्थं अपि जिनोक्तं । रूपातीतं मन्यस्व लघु यथा परः भवसि पवित्रः ॥ ९८ ॥ જે પિંડ, પદરથ ને રૂપ, રૂપાતીત; જાણી ધ્યાન જિનેન્દ્ર એ. શીધ્ર બને સુપવિત્ર. ૯૮. स-या:-[ बुध ] : ज्ञानी ! [ जिनोक्तं ] Cur मापाने ४९ [ यत् पिण्डस्थं पदस्थं रूपस्थं अपि रूगतीतं ] २ ६२५, ५४२५, ३५१५ मने ३पातात . या२ ४२॥ ध्यान छे ते [ मन्यस्थ ] तु. omy; [ यथा ] था तु [ लघु ] | " [पवित्रः परः ] पवित्र ५२मात्मा | भवसि ] . ८८ સમતાભાવે સર્વ જીવને જ્ઞાનમય જાણવા તે સામાયિક છે – सव्वे जीवा णोणमया जो सम-भाव मुणेइ । सो सामाइउ जाणि फुडु जिणवर एम भणेइ ॥ ९९ ॥ सर्वे जीवाः ज्ञानमयाः ( इति ) यः समभावः मन्यते । तत् सामायिक जानीहि स्फुटं जिनवरः एवं भणति ॥ ९९ ॥ સર્વ જીવ છે જ્ઞાનમય, એવો જે સમભાવ; તે સામાયિક જાણવું, ભાખે જિનવરરાવ. ૯૯ म-क्याथ:-[ सर्वे जीवाः ज्ञानमयाः ] स वा ज्ञानमय छ । [ यः [समभावः मन्यते ] २ समभार छ | तत् ] तने [ स्फुट ] निश्चयथा [ सामायिकं] सामायि: [ जानीहि ] oned[ एवं ] मेम [ जिनवरः भणति ] निव२३५ ४९ छे. ८८. રાગદ્વેષને ત્યાગ કરવો તે સામાયિક છે – For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500