Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 484
________________ ગિસાર ४७३ આત્મા તે અહત , સિદ્ધ નિશ્ચયે એ જ; माया२१, असायने साधु निश्चय ते १. १०४. स-या:-[ निश्चयेन ] निश्चयथा [ आत्मा ] An or [ अर्हन् अपि ] मत छ [ सः स्फुटं सिद्धः ] ते ४ सिद्ध छ भने [ सः आचार्यः ] ते ५ आयाय छे. [ विजानीहि ] मेम !; [ सः उपाध्यायः ] ते ५ अध्याय छे अने [ सः एव मुनिः ] ते भुनि छ, [ जानीहि ] म . १०४. આત્મા જ બ્રહ્મા વિષ્ણુ મહેશ છેसो सिउ संकर विण्हु सो सो रुद्ध वि सो बुद्ध । सो जिणु ईसरु बंमु सो सो अणंतु सो सिद्ध ॥ १०५॥ स शिवः शङ्करः विष्णुः स स रुद्रः अपि स बुद्धः । . स जिनः ईश्वरः ब्रह्मा स स अनन्तः स सिद्ध ॥ १०५ ॥ त शिव, श४२, विY ने रुद्र, मुद्ध, ५ त ; ब्रह्मा, ४श्वर, मिलत, सिद्ध मनात ५ ते १. १०५. स-यया:-[ सः शिवः ] ते शिव छ, [ शङ्करः ] ते ४ ४२ छे, [ सः विष्णुः ] ते ४ विषय छ [ सः रुद्रः अपि ] ते ४ २२ छ [ सः बुद्धः ] ते ४ मुद्ध छ [ सः जिनः ] ते ४ लिन छ, [ ईश्वरः ] ते ५ श्व२ छ, [ सः ब्रह्मा ] ते १४ प्रझा छ, [ सः अनन्त: ] ते ४ अनन्त छ, [ सः सिद्ध ] ते ४ सिद्ध छे. १०५. દેહમાં રહેલા આત્મા અને પરમાત્મામાં કાંઈપણ તફાવત નથી – ". " एव हि लक्खण-लखियउ जो वरु णिकलु देउ । देहहं मज्सहिं सो वसइ तासु ण विज्जइ भेउ ॥ १०६ ॥ एवं हि लक्षणलक्षितः यः परः निष्कलः देवः । देहस्य मध्ये स वसति तयोः न विद्यते भेदः ॥ १०६ ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500