Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 477
________________ ૪૬૬ યોગીન્દ્વદેવવિરચિત अप्प - सरूवहं ( - सरूवड़ ? ) जो रमइ छंडिवि सहु ववहारु । सो सम्माइट्ठी हवइ लहु पावइ भवपारु ॥ ८९ ॥ आत्मस्वरूपे यः रमते त्यक्त्वा सर्व व्यवहारम् । सम्यग्दृष्टिः भवति लघु प्राप्नोति भवपारम् ॥ ८९ ॥ આત્મ સ્વરૂપે જે રમે, તજી સકળ વ્યવહાર; સમ્યગ્દષ્ટિ જીવ તે, શીઘ્ર કરે ભવપાર. ८८. अन्वयार्थः–[ यः ] [ सर्व व्यवहारं त्यक्तवा ] सर्व व्यवहारने त्यागीने [ आत्मस्वरूपे रमते ] आत्मस्वश्यमा रमे छे [ सः सम्यग्दृष्टिः भवति ] ते सम्यग्दृष्टि छे अने ते [ लघु ] शीघ्र ०४ [ भवपारं प्राप्नोति ] लवचारने पाये है. ८७. સમ્યગ્દષ્ટિ જ ખરો પડિત છેઃ— जो सम्मत पहाण बहु से तइलोय - पहाणु । केवल - णाण वि लहु लहइ सामय-सुक्ख विहोणु ॥ ९० ॥ यः सम्यक्त्वप्रधानः बुधः स त्रिलोकप्रधानः । केवलज्ञानमपि लघु लभते शाश्वतसौख्यनिधानम् ॥ ९० ॥ જે સમ્યક્ત્વ પ્રધાન બુધ, તે જ ત્રિલેાક પ્રધાન; પામે કેવલજ્ઞાન ઝટ, शाश्वत सौम्यनिधान. ८०. अन्वयार्थः–[ यः ] ? [ सम्यक्त्वप्रधानः बुधः ] सभ्यत्वप्रधान पंडित छे [ सः । ते [ त्रिलोकप्रधानः बुधः ] सोहम प्रधान छे; ते [ लघु ] शीघ्र ४ शाश्वत सौख्यनिधानं केवलज्ञानं अपि ] शाश्वतसुना निधान सेवा देवलज्ञानने पशु [ लभते ] पामे छे. ५०. આત્મસ્થિરતા તે સંવર નિર્જરાનું કારણ છે.—— अजरु अमरु गुण-गण- लिउ जहि अप्पा थिरु दाइ । सो कम्मेहिं ण वधियउ संचिय पुव्वं विलाइ ॥ ९१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500