Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
४५७
ગસાર एकुलउ जइ जाइसिहि तो परभाव चएहि । अप्पा सायहि णाणमउ लहु सिव-सुक्ख लहेहि ॥ ७० ॥ एकाकी यदि यास्यसि तर्हि परभावं त्यज । आत्मानं ध्यायस्व ज्ञानमयं लघु शिवसुखं लभसे ॥ ७० ॥
જે જીવ તું છે એકલો, તે તજ સૌ પરભાવ; આત્મા ધ્યાવો જ્ઞાનમય, શીધ્ર મોક્ષ સુખ થાય. ૭૦
स-40:- ०१ [ यदि ] [ एकाकी यास्यसि ] तु. मेसो ४ छ। [ तर्हि ] त[ परभावं त्यज ] ५२मायने छ। मने [ ज्ञानमयं आत्मानं ] ज्ञानमय मात्मानु [ ध्यायस्व ] ध्यान ४२, रथी तु [ लघु ] or [ शिवसुर्ख लभसे ] भाक्षसुमने पाभीस. ७०.
પુણ્યને પાપ કહેનારા કઈ વિરલા જ છે – जो पाउ वि सो पाउ मुणि सव्वु इ को वि मुणेइ । जो पुण्णु वि पार वि भणइ सो बुह (?) को वि हवइ ॥७१॥ यत् पापं अपि तत् पापं जोनाति ( ? ) सर्वः इति कः अपि जानाति । यत् पुण्यं अपि पापं इति भणति स बुधः कः अपि भवति ॥ ७१ ॥
પાપરૂપને પાપ તો જાણે જગ સહુ કે, પુણ્યતત્ત્વ પણ પાપ છે, કહે અનુભવી બુધ કેઈ. ૭૧
स-या:-[ यत् पापं अपि । २ ५।५ छ [ तत् पापं जानाति | ते पा५ छ [ इति ] म त । सर्वः कः अपि ] स ४ [ जानाति ] nd छ, ५५५ [ यत् पुण्यं अपि ] २ yष्य छ ते ५ [ पापं ] पा५ छ [इति भणति ] मेम ४९ छ [ सः कः अपि बुधः भवति ] मे मुद्धिमान पडित विस १४ डाय छे. ७.
પુણ્ય અને પાપ બને હેય છે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500