SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४५७ ગસાર एकुलउ जइ जाइसिहि तो परभाव चएहि । अप्पा सायहि णाणमउ लहु सिव-सुक्ख लहेहि ॥ ७० ॥ एकाकी यदि यास्यसि तर्हि परभावं त्यज । आत्मानं ध्यायस्व ज्ञानमयं लघु शिवसुखं लभसे ॥ ७० ॥ જે જીવ તું છે એકલો, તે તજ સૌ પરભાવ; આત્મા ધ્યાવો જ્ઞાનમય, શીધ્ર મોક્ષ સુખ થાય. ૭૦ स-40:- ०१ [ यदि ] [ एकाकी यास्यसि ] तु. मेसो ४ छ। [ तर्हि ] त[ परभावं त्यज ] ५२मायने छ। मने [ ज्ञानमयं आत्मानं ] ज्ञानमय मात्मानु [ ध्यायस्व ] ध्यान ४२, रथी तु [ लघु ] or [ शिवसुर्ख लभसे ] भाक्षसुमने पाभीस. ७०. પુણ્યને પાપ કહેનારા કઈ વિરલા જ છે – जो पाउ वि सो पाउ मुणि सव्वु इ को वि मुणेइ । जो पुण्णु वि पार वि भणइ सो बुह (?) को वि हवइ ॥७१॥ यत् पापं अपि तत् पापं जोनाति ( ? ) सर्वः इति कः अपि जानाति । यत् पुण्यं अपि पापं इति भणति स बुधः कः अपि भवति ॥ ७१ ॥ પાપરૂપને પાપ તો જાણે જગ સહુ કે, પુણ્યતત્ત્વ પણ પાપ છે, કહે અનુભવી બુધ કેઈ. ૭૧ स-या:-[ यत् पापं अपि । २ ५।५ छ [ तत् पापं जानाति | ते पा५ छ [ इति ] म त । सर्वः कः अपि ] स ४ [ जानाति ] nd छ, ५५५ [ यत् पुण्यं अपि ] २ yष्य छ ते ५ [ पापं ] पा५ छ [इति भणति ] मेम ४९ छ [ सः कः अपि बुधः भवति ] मे मुद्धिमान पडित विस १४ डाय छे. ७. પુણ્ય અને પાપ બને હેય છે – Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy