________________
૪૫૮
યોગીન્દુદેવવિરચિત
जह लोहम्मिय णियड बुह तह सुण्णम्मिय जाणि । जं सुहु असुह परिच्चयहिं ते वि हवंति हु णाणि ॥ ७२ ॥ यथा लोहमयं निगडं बुध तथा सुवर्णमयं जानीहि । ये शुभं अशुभं परित्यजन्ति ते अपि भवन्ति खलु ज्ञानिनः ॥ ७२ ॥
લોહબેડી બંધન કરે, સોનાની પણ તેમ; જાણી શુભાશુભ દૂર કરે, તે જ જ્ઞાનીને મર્મ. ૨
स-या:-[ बुध ] ७ ५.रित ! [ यथा ] 2ी शत [ लोहमा निगर्ड ] खोदानी ५५ मे छ [ तथा ] तेवी शत [ सुवर्णमयं जानीहि ] सोनानी ५ मेडी छे એમ તું જાણ ( અર્થાત્ જેવી રીતે લેઢાની બેડી બંધન કરે છે તેવી રીતે સેનાની બેડી પણ બંધન કરે છે એ દષ્ટાંતથી પુણ્ય પાપને બન્નેને બંધનરૂપ જાણી ) [ ] જેઓ [ शुभं अशुभं ] शुभ अशुभ भन्ने नावाने [ परित्यजन्ति ] छ। छ [ ते अपि ] तमा ४ [ खलु ] ५२५२ [ ज्ञानिनः भवन्ति ] ज्ञानी छ. ७२.
ભાવનિર્ચથ જ મોક્ષમાર્ગી છે – जझ्या मणु णिग्गंथु जिय तइया तुहूं णिग्गंथु । जइया तुहूं णिग्गंथु जिय तो लब्भइ सिवपंथु ॥ ७३ ॥ यदा मनः निग्रंथः जीव तदा त्वं निग्रंथः । यदा त्वं निग्रंथः जीव ततः लभ्यते शिवपन्थाः ॥ ७३ ॥ જે તુજ મન નિગ્રંથ છે, તો તું છે નિગ્રંથ
જ્યાં પામે નિગ્રંથતા. ત્યાં પામે શિવપંથ. ૭૩
स-या:-[ जीव ] हे ०१! [ यदा | ले [ मनः ] मन [ निर्ग्रन्थ: ] निय डाय [ तदा | तो | त्वं ] तु [ निर्ग्रन्थ: ] निधन्य छ।; भने [ जीव ) 3 ०१ ! [ यदा ] . [ त्वं ] तु ( निर्ग्रन्थः ] निय [ तत: । । ] शिवपन्थाः लभ्यते ] तने भाक्षमागनी प्राप्ति होय छे. ७3.
मा ६५ :--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org