________________
૪૫૯
યેગસાર जं वडमज्महं बीउ फुडु बीयहं वडु वि हु जाणु । तं देहहं देउ वि मुणहि जो तइलोय पहाणु ॥ ७४ ॥ यद् वटमध्ये बीजं स्फुटं बीजे वटं अपि खलु जानीहि । तं देहे देवं अपि मन्यस्व यः त्रिलोकप्रधानः ॥ ७४ ।।
જેમ બીજમાં વડ પ્રગટ, વડમાં બીજ જણાય;
तमहमा हेव छ, त्रिता प्रधान. ७४. सन्या :-[ यत् । वी शत [ स्फुटं ] निश्चयथा [ वडमध्ये ] १उभा [ बीजं ] मी०४ छ भने [ खलु ] निश्चयथा [ बीजे ] भीम [ वटं अपि जानीहि ] १३ ५५५ छ [ तं ] तेवी शत [ देहे ] हिमा [ देवं अपि ] ३२ छ [ यः त्रिलोकप्रधानः ] ३२४ प्रधान छ, [ मन्यस्व ] मेम 1. ७४
१ ५२भेश्वर छ । मेवी माना भाक्षनु ॥२५ छे:जो जिण सो हडं सो जि हर्ड एहउ भाउ णिभंतु । मोक्खहं कारण जोइया अण्णु ण तंतु णभंतु ॥ ७५ ॥ यः जिनः स अहं स एव अहं एतद् भावय निर्धान्तम् । मोक्षस्य कारणं योगिन् अन्य न तन्त्रः न मन्त्रः ॥ ७५ ॥
જે જિન તે હું, તે જ હું, કર અનુભવ નિર્કાન્ત;
उ योगी ! शिवतु , सत्य न भत्र न तत्र. ७५. मनाथ :-[ योगिन् ] . या ! [ यः जिनः ] 2 मिन छ [सः अहं ] ते दु छु, [ अहं म एव ] दुनिष १ छु' [ एतत् ] मेम [ निर्धान्तं भाषय | नि:A४ माप, [ मोक्षस्य कारण ] मे भाक्षनु ४१२६१ छ, [ अन्य न तन्त्रः न मन्त्रः ] કેઈ અન્ય તંત્ર કે મંત્ર મેક્ષનું કારણ નથી. ૭૫.
લક્ષણથી પરમાત્માને જાણે – बे ते चउ पंच वि णवहं सचहं छह पंचाहं । चउगुण-सहियउ सो मुणह एयई लक्खण जोहं ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org