SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ચાગીન્દ્વન્દેવવિરચિત द्वित्रिचतुःपञ्चापि नवानां सप्तानां षट् पञ्चानाम् । चतुर्गुणसहितं तं मन्यस्व, एतानि लक्षणानि यस्य ॥ ७६ ॥ ४६० मे, त्र, यार, ने पांच छ, सात, पांय ने यार; નવ ગુયુત પરમાતમા, કર તું એ નિર્ધાર. ૭૬. अन्वयार्थ:-[ द्वित्रिचतुः पंच अपि ] में, आलु, यार भने पांथ, [ नवानां सप्तानां षट् पंचानां चतुर्गुणसहितं ] नव, सात, छ, पांथ भने यरि गु [ यस्य पतानि लक्षणानि | मेलेनां क्षण है [ तं मन्यस्व | तेने ( ते आत्माने ) गु. ७६. રત્નત્રય નિર્વાણનું કારણુ છે.— छंडिवि बे-गुण-सहिउ जो अप्पाणि वसे । जिणु सामिउ एमंई भणइ लहु णिव्वाणु लहेइ ॥ ७७ ॥ at त्यक्त्वा द्विगुणसहितः यः आत्मनि वसति । जिनः स्वामी एवं भणति लघु निर्वाणं लभते ॥ ७७ ॥ Jain Education International મે ત્યાગી મે ગુણ સહિત, જે આતમરસ લીન; शीघ्र सहे निर्वाणुयह, योभ हे अलु निन. ७७. अन्वयार्थ :- [ द्वौ त्यक्त्वा | रागद्वेष मे मेने त्या उरीने | द्विगुणसहित ] सम्यग्दर्शन, सम्यग्ज्ञान मे मे गुणोथी युक्त थाने [ : ] ? [ आत्मनि ] आत्माभां [ बसति ] से छे ते [ लघु ] शीघ्र ४ [ निर्वाण लभते ] निर्वाणुने चामे ह [ एवं ] मे प्रभाशे [ जिन स्वामी भणति ] निनस्वामी अछे छे. ७७. રત્નત્રય શાશ્વત સુખનું કારણ છેઃ— ॥ ७८ ॥ तिहि रहियउ तिहि गुण-सहिउ जो अप्पाणि वसे । सो सासय सुह- भायणु वि जिणवरु एम भणे त्रिभिः रहितः त्रिभिः गुणसहितः यः आत्मनि वसति । स शाश्वतसुखभाजनं अपि जिनवरः एवं भणति ॥ ७८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy