________________
ચાગીન્દ્વન્દેવવિરચિત
द्वित्रिचतुःपञ्चापि नवानां सप्तानां षट् पञ्चानाम् । चतुर्गुणसहितं तं मन्यस्व, एतानि लक्षणानि यस्य ॥ ७६ ॥
४६०
मे, त्र, यार, ने पांच छ, सात, पांय ने यार; નવ ગુયુત પરમાતમા, કર તું એ નિર્ધાર. ૭૬.
अन्वयार्थ:-[ द्वित्रिचतुः पंच अपि ] में, आलु, यार भने पांथ, [ नवानां सप्तानां षट् पंचानां चतुर्गुणसहितं ] नव, सात, छ, पांथ भने यरि गु [ यस्य पतानि लक्षणानि | मेलेनां क्षण है [ तं मन्यस्व | तेने
( ते आत्माने )
गु. ७६.
રત્નત્રય નિર્વાણનું કારણુ છે.—
छंडिवि बे-गुण-सहिउ जो अप्पाणि वसे । जिणु सामिउ एमंई भणइ लहु णिव्वाणु लहेइ ॥ ७७ ॥
at त्यक्त्वा द्विगुणसहितः यः आत्मनि वसति ।
जिनः स्वामी एवं भणति लघु
निर्वाणं लभते ॥ ७७ ॥
Jain Education International
મે ત્યાગી મે ગુણ સહિત, જે આતમરસ લીન; शीघ्र सहे निर्वाणुयह, योभ हे अलु निन. ७७.
अन्वयार्थ :- [ द्वौ त्यक्त्वा | रागद्वेष मे मेने त्या उरीने | द्विगुणसहित ] सम्यग्दर्शन, सम्यग्ज्ञान मे मे गुणोथी युक्त थाने [ : ] ? [ आत्मनि ] आत्माभां [ बसति ] से छे ते [ लघु ] शीघ्र ४ [ निर्वाण लभते ] निर्वाणुने चामे ह
[ एवं ] मे प्रभाशे [ जिन स्वामी भणति ] निनस्वामी अछे छे. ७७.
રત્નત્રય શાશ્વત સુખનું કારણ છેઃ—
॥ ७८ ॥
तिहि रहियउ तिहि गुण-सहिउ जो अप्पाणि वसे । सो सासय सुह- भायणु वि जिणवरु एम भणे त्रिभिः रहितः त्रिभिः गुणसहितः यः आत्मनि वसति । स शाश्वतसुखभाजनं अपि जिनवरः एवं भणति ॥ ७८ ॥
For Private & Personal Use Only
www.jainelibrary.org