________________
યેાગસારઃ
ત્રણ રહિત ત્રણ ગુણ સહિત, નિજમાં કરે નિવાસ; શાશ્વત સુખના પાત્ર તે, જિનવર કરે પ્રકાશ.
७८.
अन्वयार्थः – [ यः ] ने [ त्रिभिः रहितः ] रागद्वेष भोड से बुथी रहित थाने [ त्रिभिः गुणसहित: ] सम्यग्दर्शन, सम्यग्ज्ञान भने सम्यस्थारित्र थे गुण युक्त थाने [ आत्मनि निवसति ] आत्मामां वसे छे [ सः अपि ] ते ४ [ शाश्वत सुखभाजनं ] शाश्वत सुमनु लाग्न थाय छे [ एव ] भ [ जिनवरः भणति ] नवरदेव उखे छे. ७८.
ચાર ગુણુ સહિત આત્માને ધ્યાવઃ——
चउ - कसाय - सण्णा - रहिउ उ-गुण-सहित् ।
स्ते अप्पा मुणि जीव तुहुं जिम पर होहि पवत्तु ॥ ७९ ॥
चतुः कषाय संज्ञारहितः चतुर्गुणसहितः उक्तः ।
स आत्मा ( इति ) मन्यस्व जीव त्वं यथा परः भवसि पवित्रः ॥ ७९ ॥
કષાય સંજ્ઞા ચાર વિણ, જે ગુણુ ચાર સહિત;
हे लव ! निन३५ भाग मे, यश तु परम पवित्र. ७८.
अन्वयार्थ :- [ जीव ] डेव ! ? [ चतुः कषायसंज्ञारहितः ] यार उषाय अने यार सज्ञाथी रहित छे भने [ चतुर्गुणसहितः उक्तः ] यार गुणेोथी ( अनंतदर्शन, ज्ञान, सुख भने वीर्य मे यार गुशोथी ) युक्त है [ सः आत्मा ] ते आत्मा होम [ त्वं मन्यस्व ] तु भाग, [ यथा ] थी तु [ पवित्रः परः
भवसि ] पवित्र परमात्मा थशि. ७.
દશ ગુણ સહિત આત્માને ધ્યાવે:
:--
बे-पंच रहियउ मुणहि बे-पंच संजुत्त ।
बे-पंच जो गुणसहिउ सो अप्पा णिरु वुत्त ॥ ८० ॥
૪૬૧
द्विपञ्चानां (पञ्चभिः ) रहितः ( इति ) मन्यस्व द्विपञ्चानां संयुक्तः । द्विपञ्चानां यः गुणसहितः स आत्मा निश्चयेन उक्तः ॥ ८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org