Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 472
________________ યેાગસારઃ ત્રણ રહિત ત્રણ ગુણ સહિત, નિજમાં કરે નિવાસ; શાશ્વત સુખના પાત્ર તે, જિનવર કરે પ્રકાશ. ७८. अन्वयार्थः – [ यः ] ने [ त्रिभिः रहितः ] रागद्वेष भोड से बुथी रहित थाने [ त्रिभिः गुणसहित: ] सम्यग्दर्शन, सम्यग्ज्ञान भने सम्यस्थारित्र थे गुण युक्त थाने [ आत्मनि निवसति ] आत्मामां वसे छे [ सः अपि ] ते ४ [ शाश्वत सुखभाजनं ] शाश्वत सुमनु लाग्न थाय छे [ एव ] भ [ जिनवरः भणति ] नवरदेव उखे छे. ७८. ચાર ગુણુ સહિત આત્માને ધ્યાવઃ—— चउ - कसाय - सण्णा - रहिउ उ-गुण-सहित् । स्ते अप्पा मुणि जीव तुहुं जिम पर होहि पवत्तु ॥ ७९ ॥ चतुः कषाय संज्ञारहितः चतुर्गुणसहितः उक्तः । स आत्मा ( इति ) मन्यस्व जीव त्वं यथा परः भवसि पवित्रः ॥ ७९ ॥ કષાય સંજ્ઞા ચાર વિણ, જે ગુણુ ચાર સહિત; हे लव ! निन३५ भाग मे, यश तु परम पवित्र. ७८. अन्वयार्थ :- [ जीव ] डेव ! ? [ चतुः कषायसंज्ञारहितः ] यार उषाय अने यार सज्ञाथी रहित छे भने [ चतुर्गुणसहितः उक्तः ] यार गुणेोथी ( अनंतदर्शन, ज्ञान, सुख भने वीर्य मे यार गुशोथी ) युक्त है [ सः आत्मा ] ते आत्मा होम [ त्वं मन्यस्व ] तु भाग, [ यथा ] थी तु [ पवित्रः परः भवसि ] पवित्र परमात्मा थशि. ७. દશ ગુણ સહિત આત્માને ધ્યાવે: :-- बे-पंच रहियउ मुणहि बे-पंच संजुत्त । बे-पंच जो गुणसहिउ सो अप्पा णिरु वुत्त ॥ ८० ॥ ૪૬૧ द्विपञ्चानां (पञ्चभिः ) रहितः ( इति ) मन्यस्व द्विपञ्चानां संयुक्तः । द्विपञ्चानां यः गुणसहितः स आत्मा निश्चयेन उक्तः ॥ ८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500