Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
ચાગીન્દ્વન્દેવવિરચિત
द्वित्रिचतुःपञ्चापि नवानां सप्तानां षट् पञ्चानाम् । चतुर्गुणसहितं तं मन्यस्व, एतानि लक्षणानि यस्य ॥ ७६ ॥
४६०
मे, त्र, यार, ने पांच छ, सात, पांय ने यार; નવ ગુયુત પરમાતમા, કર તું એ નિર્ધાર. ૭૬.
अन्वयार्थ:-[ द्वित्रिचतुः पंच अपि ] में, आलु, यार भने पांथ, [ नवानां सप्तानां षट् पंचानां चतुर्गुणसहितं ] नव, सात, छ, पांथ भने यरि गु [ यस्य पतानि लक्षणानि | मेलेनां क्षण है [ तं मन्यस्व | तेने
( ते आत्माने )
गु. ७६.
રત્નત્રય નિર્વાણનું કારણુ છે.—
छंडिवि बे-गुण-सहिउ जो अप्पाणि वसे । जिणु सामिउ एमंई भणइ लहु णिव्वाणु लहेइ ॥ ७७ ॥
at त्यक्त्वा द्विगुणसहितः यः आत्मनि वसति ।
जिनः स्वामी एवं भणति लघु
निर्वाणं लभते ॥ ७७ ॥
Jain Education International
મે ત્યાગી મે ગુણ સહિત, જે આતમરસ લીન; शीघ्र सहे निर्वाणुयह, योभ हे अलु निन. ७७.
अन्वयार्थ :- [ द्वौ त्यक्त्वा | रागद्वेष मे मेने त्या उरीने | द्विगुणसहित ] सम्यग्दर्शन, सम्यग्ज्ञान मे मे गुणोथी युक्त थाने [ : ] ? [ आत्मनि ] आत्माभां [ बसति ] से छे ते [ लघु ] शीघ्र ४ [ निर्वाण लभते ] निर्वाणुने चामे ह
[ एवं ] मे प्रभाशे [ जिन स्वामी भणति ] निनस्वामी अछे छे. ७७.
રત્નત્રય શાશ્વત સુખનું કારણ છેઃ—
॥ ७८ ॥
तिहि रहियउ तिहि गुण-सहिउ जो अप्पाणि वसे । सो सासय सुह- भायणु वि जिणवरु एम भणे त्रिभिः रहितः त्रिभिः गुणसहितः यः आत्मनि वसति । स शाश्वतसुखभाजनं अपि जिनवरः एवं भणति ॥ ७८ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500