Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 470
________________ ૪૫૯ યેગસાર जं वडमज्महं बीउ फुडु बीयहं वडु वि हु जाणु । तं देहहं देउ वि मुणहि जो तइलोय पहाणु ॥ ७४ ॥ यद् वटमध्ये बीजं स्फुटं बीजे वटं अपि खलु जानीहि । तं देहे देवं अपि मन्यस्व यः त्रिलोकप्रधानः ॥ ७४ ।। જેમ બીજમાં વડ પ્રગટ, વડમાં બીજ જણાય; तमहमा हेव छ, त्रिता प्रधान. ७४. सन्या :-[ यत् । वी शत [ स्फुटं ] निश्चयथा [ वडमध्ये ] १उभा [ बीजं ] मी०४ छ भने [ खलु ] निश्चयथा [ बीजे ] भीम [ वटं अपि जानीहि ] १३ ५५५ छ [ तं ] तेवी शत [ देहे ] हिमा [ देवं अपि ] ३२ छ [ यः त्रिलोकप्रधानः ] ३२४ प्रधान छ, [ मन्यस्व ] मेम 1. ७४ १ ५२भेश्वर छ । मेवी माना भाक्षनु ॥२५ छे:जो जिण सो हडं सो जि हर्ड एहउ भाउ णिभंतु । मोक्खहं कारण जोइया अण्णु ण तंतु णभंतु ॥ ७५ ॥ यः जिनः स अहं स एव अहं एतद् भावय निर्धान्तम् । मोक्षस्य कारणं योगिन् अन्य न तन्त्रः न मन्त्रः ॥ ७५ ॥ જે જિન તે હું, તે જ હું, કર અનુભવ નિર્કાન્ત; उ योगी ! शिवतु , सत्य न भत्र न तत्र. ७५. मनाथ :-[ योगिन् ] . या ! [ यः जिनः ] 2 मिन छ [सः अहं ] ते दु छु, [ अहं म एव ] दुनिष १ छु' [ एतत् ] मेम [ निर्धान्तं भाषय | नि:A४ माप, [ मोक्षस्य कारण ] मे भाक्षनु ४१२६१ छ, [ अन्य न तन्त्रः न मन्त्रः ] કેઈ અન્ય તંત્ર કે મંત્ર મેક્ષનું કારણ નથી. ૭૫. લક્ષણથી પરમાત્માને જાણે – बे ते चउ पंच वि णवहं सचहं छह पंचाहं । चउगुण-सहियउ सो मुणह एयई लक्खण जोहं ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500