Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 463
________________ ૪૫૨ યેગીન્દુદેવવરચીત यादृक् शुद्धं आकाशं जीव तादृशः आत्मा उक्तः । आकाशं अपि जडं जानीहि जीव आत्मानं चैतन्यवन्तम् ॥५९ ॥ જેમ શુદ્ધ આકાશ છે, તેમ શુદ્ધ છે જીવ; જડરૂપ જાણે વ્યોમને, ચૈતન્યલક્ષણ જીવ. ૫૯. म-पयाय:- जीव ] 3 4 ! [ यादृक् ] २वी शते [आकाशं शुद्धं ] [४१५ शुद्ध छ [तादृशः] वी शत [आत्मा उक्तः ] मामा शुद्ध छ, [ अपि] ५५ ले ! [आकाशं जडं जानीहि ] 24शन 3 MY भने [ आत्मानं चैतन्यवन्तं ] सामान ચિતનવંત જાણ (ચૈતન્ય લક્ષણથી યુક્ત જાણું). ૫૯ પિતાની અંદર જ મોક્ષમાર્ગ છે. – णासम्गि अभितरहं जे जोवहिं असरीरु । बाहुडि जम्मि ण संभवहिं पिवहिं ण जणणी-खीरु ॥६०॥ नासाग्रेण अभ्यन्तरे ( १ ) ये पश्यन्ति अशरीरम् । लज्जाकरे जन्मनि न संभवन्ति पिबन्ति न जननीक्षीरम् ॥६०॥ ધ્યાન વડે અત્યંતરે, દેખે જે અશરીર; શરમજનક જન્મો ટળે, પીએ ન જનની ક્ષીર. ૬૦ स-या :-[ये | रेमो [ नासाग्रेण ] नासि४।५२ दृष्टि समान [ अभ्यन्तरे ] अन्यतमा [ अशरीरं पश्यन्ति ] अशरीरने (मामाने) हे छ त। [ लज्जाकरे जन्मनि ] [ A Glorotaras Hi [ न संभवन्ति ] ७५०४di नथी अने [जननीक्षीर न पिबन्ति ] तमा मातानु दूध पीता नथी. ६० નિર્મોહી થઈને શરીરને પિતાનું ન માને – अशरीरु वि सुसरीरु मुणि इहु सरीरु जडु जाणि । मिच्छा-मोहु परिच्चयहि मुत्ति णियं वि ण माणि ॥ ६१ ॥ अशरीरं अपि सु (स-) शरीरं मन्यस्व इदं शरीरं जडं जानीहि । मिथ्यामोहं परित्यज मूर्ति निजां अपि न मन्यस्व ॥ ६१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500