________________
૪૫૨
યેગીન્દુદેવવરચીત
यादृक् शुद्धं आकाशं जीव तादृशः आत्मा उक्तः । आकाशं अपि जडं जानीहि जीव आत्मानं चैतन्यवन्तम् ॥५९ ॥
જેમ શુદ્ધ આકાશ છે, તેમ શુદ્ધ છે જીવ;
જડરૂપ જાણે વ્યોમને, ચૈતન્યલક્ષણ જીવ. ૫૯. म-पयाय:- जीव ] 3 4 ! [ यादृक् ] २वी शते [आकाशं शुद्धं ] [४१५ शुद्ध छ [तादृशः] वी शत [आत्मा उक्तः ] मामा शुद्ध छ, [ अपि] ५५ ले ! [आकाशं जडं जानीहि ] 24शन 3 MY भने [ आत्मानं चैतन्यवन्तं ] सामान ચિતનવંત જાણ (ચૈતન્ય લક્ષણથી યુક્ત જાણું). ૫૯
પિતાની અંદર જ મોક્ષમાર્ગ છે. – णासम्गि अभितरहं जे जोवहिं असरीरु । बाहुडि जम्मि ण संभवहिं पिवहिं ण जणणी-खीरु ॥६०॥ नासाग्रेण अभ्यन्तरे ( १ ) ये पश्यन्ति अशरीरम् । लज्जाकरे जन्मनि न संभवन्ति पिबन्ति न जननीक्षीरम् ॥६०॥
ધ્યાન વડે અત્યંતરે, દેખે જે અશરીર;
શરમજનક જન્મો ટળે, પીએ ન જનની ક્ષીર. ૬૦ स-या :-[ये | रेमो [ नासाग्रेण ] नासि४।५२ दृष्टि समान [ अभ्यन्तरे ] अन्यतमा [ अशरीरं पश्यन्ति ] अशरीरने (मामाने) हे छ त। [ लज्जाकरे जन्मनि ] [ A Glorotaras Hi [ न संभवन्ति ] ७५०४di नथी अने [जननीक्षीर न पिबन्ति ] तमा मातानु दूध पीता नथी. ६०
નિર્મોહી થઈને શરીરને પિતાનું ન માને – अशरीरु वि सुसरीरु मुणि इहु सरीरु जडु जाणि । मिच्छा-मोहु परिच्चयहि मुत्ति णियं वि ण माणि ॥ ६१ ॥ अशरीरं अपि सु (स-) शरीरं मन्यस्व इदं शरीरं जडं जानीहि । मिथ्यामोहं परित्यज मूर्ति निजां अपि न मन्यस्व ॥ ६१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org